पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ गोलोध्यायै १७८८-ननूक्तप्रकारेण जीवानामसिद्धेिरेव । मूलभूतज्पाचतुष्कमध्यस्थितभुजकेटिज्य- भ्यामेक दिाशिसंबन्धिन्यामेकराशिंज्याया एवोक्तप्रकारेण सिद्धेः । अन्ययोभुजकोटिज्ययोर् ज्ञानादित्यत आह--ज्यार्धानीति । अत्र ज्योत्पत्तौ क्रियमाणायामेवमुक्तप्रका- रेण कानिचिज्ज्यार्धानि भवन्ति न सर्वाणीति कौतुहलाञ्ज्ञातभुजकोटिज्याभ्यामुक्तं तदन्तरभागज्याशनमित्यर्थः । तथा स्य त्रिज्योक्रमज्यानिहतेरित्यादिना तदर्धशज्या साध्या । ततस्तत्कोटिज्या ताभ्यां भुजकोटिज्याभ्यामुक्तप्रकारेणान्तरभागज्या । अस्याः कोटिज्या । आभ्यां “ पुनरन्तरभागज्या । यत्रान्या न सिध्यति तत्र भुजध्यायाः ऐंटिज्याया वोक्तप्रकारेणार्धाशज्या । तस्याः कोटिज्या । ताभ्यामन्तरभागज्येति पुने, पुनर्यथावसरमुक्तप्रकारेण कानिचिज्ज्यार्धानि सिध्यन्तीति नासिद्धिरिति भावःअत्र पपति दोःकोटुिभगान्तर्ज्याज्ञानार्थं तदन्तरभागकोट्यंशानमुत्क्रमज्या साध्या । उक्रम ज्येनविघ्या दोःकोट्यंशान्तरभागज्यात्वात् । तत्र भुजांशोननवतयः कोट्यंशाः । एते भुजांना अन्तरभा इति द्विगुणभुजांशोननवतिरूपा भुजकोटयन्तरांशः । एते नवतिशुदास्तदर्शानां कोट्यंश। द्विगुणभुजांशरूपा एषामुत्क्रमज्या साध्येति फलि- तम् । तत्रैतदधीनेज्यया भुजज्यारूषायत्रिज्योःक्रमज्यानिहतेर्दलस्य मूलमित्यनेन द्विगुणभुजांशोर्भज्यञ्ज्यिघातार्धमूलत्वेन ज्ञानाद्वैपरीत्येन भुजज्यावर्गे बिगुण त्रिज्याभक्तः इति पर्यवसितेनोकमज्यादिगुणभुजांशाना । तत्र ह्यपवर्तनाद्दोज्य कुतिव्यसलार्धभतेति सिद्धम् । तद्भनत्रिज्याभुजकोट्यंशानां ज्येत्युपपनं लब्ध- त्रिभणी विवरेणेत्यादि ॥ १५ ॥ ननूक्तसाधनेभ्यस्त्रिभागान्तरेण व्यादिभानां ज्या सिध्यति तदन्तर्गतसंपूर्ण भागानामित्यतोऽण्पूर्वज्यासाधनोपजीव्यं तदुत्तरं तप्रसङ्गवधूभूतप्रकारेणाऽऽर्धसंमतचतु- विंशतिजीवानां साधनं चानुष्टुपञ्चकेनऽऽह-- स्वगोत्रेष्विति । भुजया स्वकीयेन नवषटपधरसांशेषु हीना कार्या । गृहीतभुजज्यासंबर निधकोटिज्या दशभिर्गुण्या । त्रिसप्तत्यधिकपशतभक्त कार्या । तदैतरफलयोर्योगोऽ ग्रजीचा | यदंशानां भुजज्या गृहीता तदंशमांश संस्याभितांशानां ज्या स्यात् । अन्तरं तत्फलयोरन्तरं पूर्वसािञ्जनी । गृहीतभुज्यासंबन्ध्यंशेभ्यः पूर्व यांऽश- संख्या तत्संमितांशानां ज्या स्यात् । उत्तरयति--प्रथमज्येति । एवं पूर्ण भुजज्यां च कोटिज्यां च प्रकृयोक्तरीत्याऽऽनीनफलयोरैक्यं प्रथमांशस्य ज्या भवेत् । उदाहरति-षष्टिरिति । अष्टत्रिसागरगुणामितायां त्रिज्यायांप्रथमां- शस्य घटुिमितोक्तप्रकारेण भुजयाया अभावात्कोटिज्यायाश्च परमत्वात्कोटिफलस्यैव