पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐथोत्पतिवांसन। १४९ म०८८-सर्वात । कोटिफलं चोक्तत्रिज्यावशात्षष्टिरेव । ततः प्रथमज्यासिद्धयनन्तरं ततः प्रथमज्याया अन्या अशद्वयादीनामुत्तरोत्तरमुक्तप्रकारेण ज्याः । साध्याः प्रथम ज्यायाः कोटिज्या साध्या । आभ्यामनसिञ्जिनी । अस्याः कोटिज्या । ततो भुजकोटिज्याभ्यां तदाज्येत्यादिनवतिनवातसंख्याकाः ज्य प्रत्यंशं स्युः । एवमेव त्रिज्यां भुज्यां कोटिंज्यां शून्यं प्रकल्प्य पूर्वसिञ्जिनी साध्या । सा, एकोननवत्यंशानां ज्या । अस्याः कोटिज्या । आभ्यामष्टाशीत्यंशानां पूर्धज्या ज्या । अस्याः । कोटिज्या । भुजकोटिज्याभ्यामितरत्पूर्वज्येत्यादि वा प्रति ! भागं नवतिसंख्याका ज्याः साध्याः । धष्टिर्नरुक्तं त्रिज्योवत्या । तदतिरिक्तत्रिज्या- कल्पनेऽप्यक्तप्रकारेण नवतिसंख्याकाः प्रत्यंशं ज्याः षष्ट्याद्यतिरिक्ता: सिध्यन्तीति स्पष्टं सूचितम् । एतेनोक्तप्रकारेण साधनमुक्तनिज्यायाम् । तदतिरिक्तत्रिज्यायां सुधीभिः स्वबुद्ध्योक्तभिन्नगुणहराभ्यामुक्तरीत्याऽऽनयनं कार्यं नीतं प्रकारेणेति निरस्तम् । उक्तप्रकरण सर्वत्र त्रिज्यायां तत्सिद्धेरुपलम्भात् । अन्यथा। । षष्टद्युद्देश्स्य व्यर्थत्वापत्तेः । नन्वेवं नवतियासाधनमेव लाघवाद्युक्तं चतुर्विंशति- जीवासाधनं तु पूर्वेक्तप्रकारावगम्यत्वाद्गुरुभूतमित्ययुक्तमित्यतश्चतुर्विंशतिज्यासाधनमुक्तरी यावगतलघुप्रकारेणाऽऽह--कोटिजीवेति । कोटिज्या शतगुणा । एकोनत्रिंशदधि कसार्धसहस्रभक्ता । ततः कोष्टज्यासंबन्धिभुजया स्वकयन सप्तषष्ट्यधिकचतु: शत४६७भागेनोना । तयोगसंमिता । तयोरानीतकोटिभुजफलयोरैक्यतुल्या' तदग्रज्या । येषामंशानां भुजज्या तदंशाः पदोनचतुष्टयंशाभिका येऽशा भवन्ति तेषां ज्येत्यर्थः । तयोरानीतयोः कोटिभुजफलयोरन्तरं समुच्चयं पूर्छसि। न्त्र जिनी । भुजभागाः पादोनचतुष्टयांशनतया ये भागास्तेषां ज्या । अपिः समु न्वये । चतुर्विंशतिजीवासाधनमुक्तरीत्या योजयति--तवदना इति । एवं पूर्ण वज्र्या त्रिज्यां च कोटिज्यां प्रकल्प्य प्रथमज्या तयोक्तरीत्या पादोनचतुष्टयांश नाम । सा त्वत्र गजानिवेदाशिमितत्रिज्यीं तवदस्रा रूपसंप्तांशानाः सिद्धाः । यथा . कोटिया ३४३८ शतगुणा ३४३८०० गदम्नतिथिभाजिता फलं, २२४ शेषं १३०४ हराच्छुद्धे . तवदस्राः । अनयोर्योगे हरतुल्यहरेणेफ लभ्यत इति तस्वदग्नर्हरो भक्तः फलं किंचिदूनाः सप्त ६ । ४७ । ४४ । स्वल्पान्तरास्सप्त- ङ्गीकृताः । अतः सप्तांशोनास्तस्चदस्रा उक्ताः । एवमुक्तरीत्या ज्यापरम्परया प्रथ० माया द्वितीया द्वितीयायास्तृतीया तस्याश्चतुर्थायादियोगेन त्रिज्यातुल्यभुज- ज्याग्रहणेनेसीश्या वियोगेन तस्त्रयोविंशं द्वाविंशीत्यादि ज्याम्निद्धं पपयः ।