पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म०२-तुर्विंशतिसंख्याकाः प्रचीनता ज्या लाघवासप्रकशन्सरेणोत्पद्यन्ते । पूर्वमुत्पा दिनलात् ॥ १९ ॥ १७ ॥ १८ १९ ॥ २० ।। अथात्रोषषस्यवगमार्थं ज्याभावनया ज्यासाधनप्रकारमभीष्टात्रिज्यानुरोधेन ज्यासान् धनं च पाटीस्थळ्यासाधमर्षेक्षां चानुषुपक्षकेनाऽऽह--चाषयोरिति । अभीष्टयोरंशथामकन्चापार्श्वयोर्ये भुजज्ये ते मिथः परस्परं कोटिज्यया गुणिते । अयमर्थः--इष्टांशयोभुजज्ये कोटिज्ये च स्थाप्ये । ततः प्रथमा भुजज्या द्विती अकोटिज्यया गुण्या । द्वितीयभुजज्या प्रथमकोटिज्यया गुण्येति । उभयत्र त्रिज्यया भक्ते . तयोस्तदगतफटयोर्योगः । ययोश्चापयोरंशयात्मकयोभुजज्ये गृहीते तयोरंशा श्चरमक्षयोऽश्वपयेयगमितशामक चपस्य भुजया स्यात् । अत्र भुजपदं कोटि- श्यावारकं भन्दार्थमिति ध्येयम् । तयोशगतफलयोरन्तरतुल्या मूलभुजज्या संबन्ध्यं . शात्मकचापयोरन्तरमितांशाद्यात्मकचापस्थ जीवा स्यात् । ननूक्तप्रकारेणैकसाधैक राशिंज्ययोरसिद्धिरत आह-अन्यज्यसाधने इति । इयं चापयोरित्यादिसाधनुर्धभोक्ता याभावना ज्याज्ञानक्षोदरूपविशेषप्रकारात्मिका । सम्यङ्-सूक्ष्मा । अन्यज्यासाधने । एकसार्धकराशियेतरज्यासाधननिमित, उदितोक्ता । नैकसाधेकराशिष्ययोरपि सॉध नर्थमुक्तेति न क्षतिरिति भावः । ननूक्तज्यासाधनं द्विविधं भावनया कथं संगृ- ऋत इत्यत आह--समासभवनेति । एक प्रथमा । तयोरैक्यरूपा समसभावना यशभवन । योगवत् । अन्या द्वितीया । तयोरन्तरसंमितेति सान्तरभावनाऽन्त रस्वात् । अतो भावनादैविध्याच्चकारादुक्तज्यानयनयोस्तथा भावनात्वम् । तथ च भावनया द्विविधमांनथनं युक्तमेव च संगृहीतामिति भावः । अनेनार्धेनैतदुक्तयानयनयोः रचोक्तबीजन्तर्गतवर्गप्रकृतिनिरूपणान्तर्गतकनिष्ठज्येष्ठपदसमासान्तरभावनाभ्यां-- वज्राभ्यासौ ज्येष्ठलघ्वोस्तदैक्यं ह्रस्वं लध्वोराहतिश्च प्रकृत्या । क्षुण्ण ज्येष्ठभ्यासयुज्येष्ठमूलं तत्राभ्यासः क्षेपयोः क्षेपकः स्यात् । ह्रस्वं वज्राभ्यासयोरन्तरं वा लब्ध्योर्धातो यः प्रकृत्या विनिनः । धत यश्च ज्येष्ठयोस्तद्वियोगो ज्येष्ठं क्षेपोऽत्रापि च क्षेपघातः ॥ इति । निरूपितभ्यां क्रमेणोपपत्तिरस्तीत्याचार्यः सूचितम् । तथा हि । भुजज्यावग- नात्रिज्यावर्गान्मूलस्य कोटिज्यात्वादत्र वर्गप्रकृतिविषयत्वं कुत इति चेच्छुणु । भुज ज्यावगैनित्वेनोद्देशाङ्जज्यावर्गस्यर्णत्वं सिद्धम् । तेन स्वतो वर्गस्यर्णत्वासिद्धया विना ऋणंडूकगुणमभजने तस्यर्णत्वासंभवाचणं तस्य गुणकोऽस्तीति सिद्धम् । स तु केवलभुजवनैर्देशादेक संख्याक एव । एवं भुजवगनत्वेन त्रिज्यावगेंदंशास्त्रिज्यावर्गस्य