पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योत्पलिवसना। १५३ मैe८०-क्षेपकत्वासिद्धिः । तथा च भुजज्याथा वर्ग ऋणैशुणितत्रिज्यावर्गपुनस्तन्मूलं . कोटिज्या ज्येष्ठपदरूपाऽर्थाङ्जज्या कनिष्ठपदरूपा । इष्टं हस्वं तस्य वर्गः प्रकृत्या झुण्णो युक्तो वर्जितो वा स, येम । मूलं द्यात्क्षेपकं तं धनर्ण. मूलं तच्च ज्येष्ठमूलं वदन्ति ॥ इति वर्गप्रकृतिस्वरूपप्रतिपादनात् । प्रकृतिरत्र वर्गस्य गुण इति ध्येयम । अत एवं कोटिज्यानयने वर्गप्रकृतिविषयत्वसूचनार्थमेवाऽऽचार्येर्वर्गप्रकृतिसमाध्यवसरे कणगैः पञ्चभिः क्षुण्णः को वर्ग: सैकविंशतिः । वर्गः स्याद्वाद चेवेंसि क्षयगप्रकृतौ विधिम् ॥ इत्युदाहृतम्। । तस्माद्वैजयाकोटिज्ययोः क्रमेण कनिष्ठज्येष्ठपदरूपत्वाद् हखज्येष्ठसँपकार्यस्य तेषां तानन्यान्वाऽधो निवेश्य क्रमेण । सध्यान्येभ्यो भावनाभिर्बहूनि मूलान्येषां भावना प्रोच्यतेऽतः । तदुक्तत्व।सुल्यातुल्यसमसान्तुरभावनाभ्यां परम्परयां बहव्यो भुजज्यास्तत्कोटि ज्याश्च भवन्त्येव । तथा च भुजज्थाकोटिज्यात्रिज्यावर्गाणां कनिष्ठज्येष्ठक्षेपरुपाणां पङ्क्त्योराधाद्वितीयपदप्रथमक्षरोपलक्षणपूर्वकमसंकरार्थं न्यासः । आ० क्षी १ आ० को १ त्रिव १ । । डि९ भु १ ड़ि९ को १ त्रिव १ । अत्र वज्रस्य तिर्यप्रहरस्वभावत्वज्ज्येष्ठलध्वोस्तिर्यगुणनम् । तेन प्रथमक निष्ठेन द्वितीयं ज्येष्ठं गुणनीयम् । द्वितीयकनिठेन । प्रथमं ज्येष्ठं गुणनी- यमिति प्रकृते ‘ चापयोरिष्टयोदज्ये मिधः कोटिज्यकाहते ” इत्युपपन्नम् । अनयोयोंगोऽन्तरं वा ह्रस्वम् । ज्येषं तु प्रकृते भुजज्याघातनः कोटिज्याघातः । योगकनिष्ठसंबन्धि । अन्तरकनिष्ठसंबन्धि ज्येष्ठं तु भुञ्ज्याघातयुतः कोटिज्याघातः । क्षेपस्तूभयत्र त्रिज्यावर्गवर्ग इति भावः । नातः सिद्धः । एते कनिष्ठज्येष्ठे • त्रिज्या वर्गवर्गीपे सिद्धे इति सर्वत्र भुजकोटिज्ययोत्रिज्यावर्गक्षेपसंबन्धत्वात् । इष्टवर्गदूतः क्षेषः क्षेषः स्यांटिभाजिते । मूले ते स्तोऽथवा क्षेपः क्षुण्ण क्षुण्णे तदा पदे ॥ इत्यनेन भावनासिद्धकनिष्ठज्येष्ठे त्रिज्याभक्ते त्रिज्यावर्गक्षपसंवन्धिकनिष्ठज्येठे भुज कोटिज्यारूपे भवतस्तत्र भुजंज्ययोः परस्परकोटिज्यागुणितयोर्योगान्तररूपे दैवे त्रिज्या- भते त्रिज्याभक्तयोस्तयोर्योगान्तरे वा कनिष्ठे । अनयोस्तुल्यत्वेन त्रिज्याभक्तयोस्त योयशान्तरे क्रमेण समासान्तरभावनासंबन्धिकनिष्ठ चापैक्यान्तरतुल्यभुजयोज्यै । समा- सान्तरभाघनाभ्यामुत्पक्षत्वात। एवं भुजज्याघातयोद्भिज्याभक्तयोरन्तरयोगै क्रमेण ज्येड़े