पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५३ गोलाध्याये- अ०डी०-तत्कोटिज्यारूपे वक्तुमुचिते अपि गौरवादुपेक्षिते । लाघवाङ्जज्यावर्गानास्त्रिया- वर्गान्मूढस्य कोटिज्यात्वेन ज्ञानात् । भावनोपपत्तिस्तु गुरुतरकृष्णगणफरचितायामाचा ऍबीजटीकायां सुबोधा । यथा हि-तत्रसंकरार्थमाद्यद्वितीयादिपदप्रथमाक्षरोपलक्षणपूर्वकं गीजक्रिया लिख्यते । यथा-कनिष्ठज्येष्ठक्षेपाणां पङ्क्त्योन्यसः आक १ आज्ये १ आक्षे १ द्विक १ हिज्ये १.द्क्षेि १ अथ ‘ इष्टवर्गझतः क्षेपः क्षेपः स्यात् इति वक्ष्यमाणसूत्रोक्तेन “ क्षेपः क्षुण्णः क्षुण्णे तदा पदे’ इत्यनेन प्रकारेण परस्परज्येष्ठमिष्टं प्रकल्प्य पङ्क्त्योर्जाताः कनिष्ठज्येष्ठक्षेपाः । द्विज्येष्ठ आक १ हिज्ये० आज्ये १ हिज्येव' आक्षे १ । आज्ये० द्विक .१ हिज्ये० आज्ये १ आज्येव० दिक्षे १ । अत्रोर्वपक्षक्तो द्वितीयज्येष्ठवर्गगुणित आद्यशेषोऽस्ति । तत्र द्वितीयज्येष्ठव गऽन्यथा साध्यते । द्वितीयकनिष्ठवर्गः प्रकृतिगुणो द्वितीयक्षेपयुतो जातो द्वितीय ज्येष्ठवर्गः । दिकव० सं १ दिक्षे १ । अनेन गुणित आद्यशेषो जातः खण्ड यात्मकः क्षेपः । द्दिक्यं० प्र०" आक्षे १ ड्रिक्षे० आक्षे१ । अत्र प्रथमखण्ड आयझेपोऽन्यथा साध्यते । ज्येष्ठवर्णे हि खण्डद्वयमस्ति । प्रकृतिगुणः कनिष्ठवर्ग एकम् । क्षेपोऽपरम् । तत्र ज्येष्ठवर्गात्प्रकृतिगुणे कनिष्ठवर्णी शोधिते क्षेप एवावशिष्यते । अत आद्यकनि- वर्गः प्रकृतिगुण आद्यज्येष्ठवर्णादपनीतो जात आधः क्षेपः । आकव० प्र १ भाज्येव १ । अयं प्रकृतिगुणेन द्वितीयकनिष्ठवर्गेण गुणितः सन्प्रकृतक्षेपायखण्डं भवेदिति जातमायं खण्डं खण्डद्वयात्मकम् । द्विच० प्र० आकव० प्र १ डिझयe p९ आज्यैव १ । अत्र प्रथमखण्डे प्रकृत्या वारद्वयं गुणांनाज्जातं प्रकृतिवर्गेण गुणनम् । तथा सति जातं प्रथमस्खण्डम् । वि० आकव० प्रव १ । एवमूर्वपडतौ जातः खण्डत्रयात्मकः क्षपः । विकच० आह्व० प्रव १ द्विक बe p७ आज्येव १ दिक्षे आक्षे । अनयैव युक्त्या द्वितीयपक्तावपि जातः खण्डत्रयात्मकः क्षेपः । द्विकव० आकघ९ प्रव १ आकब० प्र० हिज्येघ १ क्षेि० आझे १ । एवं पंक्तिद्वये जाताः कनिष्ठज्येष्ठपदक्षेपाः । द्विज्ये० आक १ ॐ द्विज्यैe आज्ये १ आज्ये० द्विक १ हिज्ये० आज्ये १ बिकव० आकवठ प्रब १ द्विकव० प्र० आज्येव १ विक्षे० आक्षे १ वि० आजवर प्रष १ ऑकय९ प्र' हिच्येष १ विक्षे० अग १