पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आलस्वरूपप्रश्नः । म० २७-ननु यदीत्यादिना दृष्टन्तद्वारेण शास्त्रान्तरं विन 6याकरणमप्रयोजकमिंयुक्तं न तु ज्योतिःशास्त्रं तथोक्तम् । अत्र व्याकरणस्थानापन्नगोलाध्यायस्थाभ्युपगमात् । तथा च शैब्दशास्त्रे पटिंऽ इत्युक्तमनुपर्युक्तमित्यतः तिहन्यतयाऽऽह --य” इति । अतोऽमात्कारणादेतव्याकरणं प्रथमं वेदाङ्गषु प्रथममुद्दिष्टमधीत्य धीमा- इस्त्रान्तरस्य श्रवणे पठने । श्रवणस्य श्रोत्रमनःसंयोगविषयत्वात् । अधिकारी स्यात् । लौकिकोक्त्या श्रीमान् । अक्ष्ण [ पठने ] इतिपद्भ्यां महत्कर्षः सूचितः । तथा च ज्योतिःशास्त्रस्यापि शास्त्रान्तरत्वादेतत्पठनार्थं व्याकरणेऽधिकारीति प्रागुक्तं युक्तमे वेति भावः । ननु शस्त्रान्तरध्ययने तस्य किं प्रयोजनमित्यत: कारणमाह य इति । । यस्मात्कारणाद्यः पिपठिषुर्वेदवदनं याकरणं सम्यक्तवतो वेद जानाति स पिपठिषुर्वेदमाम्नायम् । अपिशब्दादर्थदुर्गमात्रधिभूतमित्यर्थः । वेद जानाति । अन्य- शास्त्रे तदपेक्षया । सुगमं जानातीत्यत्र किं वक्तव्यम् । व्याकरणस्य वेदमुखवेन तदवगमात्संपूर्णवेदार्थज्ञानेऽगयासः । तेन शब्दार्थानां परिच्छिन्नत्वादिति भावः । स्यादेतत् । परं शस्त्रान्तरज्ञानं कुतो जायत इत्यत आह--सदनमिति । हिं निश्चयेम । ब्रह्म्याः सरस्वत्याः सर्वशस्त्रभयरूपायाः सदनं गृहम् । व्याकरणं सर- स्वतीगृहम् । शास्त्रस्य शब्दात्मकत्वात् । तथा च सकळशास्ररूपसरस्वत्या व्याकरण- रूपगृहस्य तन्निवासभूतस्य ज्ञाने संकलं शात्रस्वरूपसरस्वतीज्ञानं भवेदिति भावः ॥ ८ ॥ अथाऽऽमन गोळग्रन्थस्य प्रवृस्यर्थमन्योक्तिप्रकारेणाऽऽह गल श्रोतुं यदि तव मंतिर्भास्करीयं शृणु त्वं नो संक्षिप्तो न च बहुवृथाविस्तरः शाखतषम् । लीलागम्यः सुललितपः प्रश्ररम्यः स यस्माद् विद्वम् विद्वत्सदसि पठतां पाण्डेताक्केिं व्यनक्ति ॥ ९ ॥ स्पष्टम् ॥ ९ ॥ इति गोलप्रशंसध्यायः । भ० टी०-मनु तथाऽपि लकश्रीपत्यादिकृतगलग्रन्थानां सस्वात्तत्कृतो गलग्रन्थो व्यर्थ इत्यतो मन्दाक्रान्तावृत्तेनाऽऽह गोलामति । हे विंदंश्चतुर तव गोलं गोलाध्यायं . श्रोतुं पठितुं बुद्धिर्यदि भवति । यूईत्यनेन प्रागुक्तयुक्त्या गोलाध्यायरम्भो व्यर्था नेति त्वया निश्चितमन्यथा तत्प छैनच्छानुपपत्तेरिति सूचितम् । तर्हि भास्करीयं भास्कराचार्यनिर्मितमेनं गोलाध्यायी शृणु पढ् । प्राचीनग्रन्थानां सत्त्वादत्राऽऽहुः । कथमित्यत आह--स इति ।