पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थौत्पत्तिवासना । ३५३ म७८०-अत्र ज्येष्ठलघ्वोरेकोऽभ्यास ऊध्र्वपङ्क्तौ कनिष्ठ । अपरोऽभ्यासो द्वितीय पङ्क्तौ कनिष्ठम् । ज्येष्ठं तूभयत्र ज्येष्ठाभ्यासरूपमेकमेव । अत्र प्रत्येकं वन- भ्यासस्य कनिष्ठत्वकल्पने क्षेपो महन् स्यादित्याचार्येरन्यश्रा यतितम् । तद्यथा-- चन्नाभ्यासयोगः कनिष्ठं कल्पितम् । हिज्ये० आक १ अज्ये० डिक १ । अस्य वर्गः । द्विज्येव० आक्रव १ हिज्ये० आक० आज्ये० द्विक २ आज्येव० दिकव १ प्रकृतिगुणः द्विज्येव०आकव० १ हिज्ये०आक० अज्ये० द्विक० ५ २ आज्येव०दिकव० फ़ १ । अयं कैन क्षेपेण युतः सन्मूलदः स्यादिति विचार्यते । तत्रस्य खण्डद्वयम् । एकैकवद्भाभ्यासजज्येष्ठवर्गतुल्यमेकम् । शेषमपरम् । तत्र कनिष्ठवर्गः प्रकृतिगुणः क्षेपयुतो ज्येष्ठवर्गः स्यादिति जातों पङक्तिद्वये ज्येष्टत्रणं । विज्येव० आकच० प्र १ डूिकव० आकव० प्रब १ दिकवध प्र० आज्येव १ विक्षे० आक्षे १ । आज्येव० डिकव० प्र १ दिकव० आक० प्रब १ आकव० ए० हिंज्येव १ विक्षे० आक्षे १ । पक्झियेऽपि ज्येष्ठाभ्यासलक्षणस्य ज्येष्ठस्य तुल्यत्वादेतौ ज्येष्ठत्रर्गवपि तुल्याखेव । तृतीयोऽयमपि । द्विज्यैव० आज्येव १। अथ वज्भ्यासयोगरूपकल्पितकनिष्ठस्य वर्गात्प्र इतिगुणादस्मात् द्विज्येन ०आकव ०प्र १ द्विज्यैaआक० आये० ड्रिक० २ आज्येथe बिंझवः प्र १ ॥ ज्येष्ठवर्गद्वयेऽपि पृथक्पृथगपनीते शेषं तुभ्यमेव । द्विज्ये० आक० आज्ये० दिक० प्र २ । आम० ट्टिकंव० प्रब १ । आक्षे० दि १) इदं शोधितेन ज्येष्ठवरेण पुनर्यदं योज्यते तर्हि कल्पितकनिष्ठवर्गः प्रकृतिगुणं यथास्थितः स्यात् । अथायमपि ज्येष्ठयः । द्दिज्येव ० आज्यय १ शोधितेन स । इति । अनेन योगे जातः झलिंपतकनिष्ठवर्गप्रवर्तिगुण: । द्विज्येत्र० अज्येव १ द्विज्ये आक० आज्ये० फिंक० प्र २ । आकःव० डूिकव० प्रव १ iआक्षे० दिक्षे १ । अस्मात्क्षेपथातेन युक्ता “ तिभ्य अद्य पदानि ? इत्यादिना पदमिदं द्विज्येe आज्ये १ आक० द्दिष्ट श्र १ लभ्यत । इत्युपपनं ‘ लघ्वोराहतिश्च प्रकृत्या क्षुण्णा ज्येष्ठाभ्याससुग्यष्ठमूलम् ’ इत्यादि । एवं च वङ्गाभ्यासयोरन्तरं कनिष्ठं प्रकल्प्योक्तयत्याऽन्तरभाचनोपपत्तिरपि द्रष्टव्येति । एतेन केनचिद्भवनप्रकार उपलब्धिरेव वासनेत्युक्तं तत्रज्ञानचादित्यवधेयम् । । अथेश्वर्गतः क्षेपः क्षेप स्यादिति सूत्रोपपत्तिस्तु तैर्जगद्वरुभिरेवोक्ता । सा यथा ।