पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ गोलाध्यये म७८०-वर्गराशिर्वर्ण गुणितो भक्तों वा. वर्गत्वं न जहातीति सुप्रसिद्धम् । प्रकृते कनिष्ठवर्शः कब १ प्रकृतिगुणः क्षपयुतो ज्येष्ठवर्णी भवतीति जातो ज्यैष्ठवर्गः कव० प्र १ क्षे १ । अथोभयेरपीष्टवर्गेण गुणितयोर्यासः । इव! कव १, इव० कव० 'प्र १ इवी क्षे १ । अत्रकनिष्ठज्येष्ठवर्गयोरिष्टवर्गेण गुणनात्तत्पदयोरिष्टमेव गुणकः स्यात् । यतो यैवे धुवर्गकनिष्ठवर्णाहतिः स एव कनिष्ठहतिवर्गः । एवं ज्येष्ठर्वेऽपि। इष्टकनिष्ठाहतिवर्गस्य पदं त्विष्टकनिष्ठाहतिरेव स्यात् । एवं ज्येष्ठवर्गस्यापि । अथात्र क्षेपविचारः । प्रकृतिगुणस्य कनिष्ठवस्य केवलज्येष्ठवर्गस्य च यदन्तरं स हि क्षेपः । प्रकृते च तदन्तराल मिष्टवर्गहतः पूर्वक्षपः । एवमेवेष्टवर्गेण कनिष्ठज्येष्ठवर्गयोर्हरणेऽपि । तदेवमुपपन्नमिष्ट वर्गहृतः क्षेप इत्यादीति तत्त्वंमाचार्याभिमतम् । कथमन्यथा समासभवना चैके त्याधत्रोक्तं संगच्छते । केचिरं त्रिज्याच्यासार्धेन वृत्तं कृत्वां समचतुर्भागाकितेन पूर्वापरा याम्योत्तरा रेखाः कार्याः । तत्र वृत्तचतुर्थांशे पूर्वापरेखातोऽबृहद्धजयार्थं ज्याकारा सव्यक्रमेणाङ्क्या । तदग्रस्पृष्टपरिधिप्रदेशात्केन्द्रपर्यन्तं त्रिज्यामिता रेखा कार्या । तस्याः पुनस्तत्पद एव लंघुभुजज्यार्धज्याकारा सव्यक्रमेणाक्या । तदहः स्पृष्टपराधिप्रदेशात्केन्द्रपर्यन्तं त्रिज्यामित रेखा कार्या । पूवपरररेखातः लघुभज ज्याग्रपरिधिप्रदेशयोगचिह्नपर्यन्तमर्धज्याकारा रेखा चापैक्यभुजज्या सा भूमिः । लधुमृजज्या लघुभुजः। लघुभुजज्यामूळचापैक्यभुजयामूलयोरन्तररेखा बृहद्वजज्यातल्या प्रत्यक्षप्रमा णावगता - बृहद्वजः । लघभुजयामूलाद्भमिपर्यन्तं लम्बरेखा लम्ब इत्येतच्छुशाटका कारक्षेत्राबांधायोगो भूमिरिति तज्ज्ञानार्थमाबाधे साध्ये । तत्र वृहद्भुजज्या भुजस्तन्मूलकेन्द्रान्तरं पूर्वापररेखायां कोटिज्यातुल्यं कोटिः केन्द्रहृहद्भुज- ज्यामन्तरं त्रिज्यकर्ण इति क्षेत्रात्रिज्याकर्णं . बृहद्वजज्यासंबन्धिकोटिज्या कोटि- स्तदा लघुभूभजज्याकणं का कोटिरित्यनुपातेन : लम्बभूमिसंयोगाच्बुभुजज्याग्रपर्यन्तं भूखण्डे कोटिर्लब्धाऽऽबाधा । एवं लघुभुजज्या भुजस्तन्मूलकेन्द्रान्तरं कोटिज्या कोटि ॐबुभुजज्यापक्रेन्द्रान्तरं त्रिज्याकुर्ण इति क्षेत्रे त्रिज्याकणं लघुभुजज्यासंबन्धिकोटिज्या कोटिस्तदा बृहद्धजज्यामितबृहद्भुजध्यातुल्यकर्ण केल्यनुपातेन लम्चभूसंयोगाच पैवयज्यामूलपर्यन्तं भूखण्डं कोटिगृहदाबाधा तयोर्योगश्चपैक्यज्येति सिद्धम् । अथ त्रिज्यावृते बृहद्भुज्यार्धज्याकारा सव्यक्रमेणाङ्क्या। तत्कर्णरेखाया लघुभुजयप• सव्येन देया । तदयकेन्द्रान्तरे त्रिज्यामिता रेना तदमस्पृष्टपर्धिप्रवेशपर्यन्तं पूर्वापरेरे