पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्र्योत्पत्तिवासना । १५५ मनाटीe-खया अर्धज्यासन्यक्रमेण सा चापान्तरज्या । तज्ज्ञानार्थं लघुभुज ज्यामूळात पूर्वापररेखापर्यन्तमूध्व रेखा कार्या । सा कोटिशापान्तरज्या मूललखुभुजज्या भूल- योरन्तरं बृहद्भुजज्यामितं प्रत्यक्षप्रमाणावगतं कर्ण इति क्षेत्रस्य त्रिज्यकथं लघुभु जज्यासंबन्विकोटिज्यी कोटिस्तदा बृहद्वजज्याकरौ केत्यनुषानेन कोट्ज्ञानम् । एतत्को टिरेखापर्यन्तं लघुभुजज्याप्रद्युम्बरेखा कोटिर्लघुभुजया कर्णस्तदन्तरपूर्वकोटिरेवैकदेशो भुजस्तज्ज्ञानं च त्रिज्याकर्णं बृहद्भुजज्यासंबन्धिकोटिज्याभुजस्तदा लघुभुजफ्याक्षरों को भुज इत्यनुपतेन । ततस्तयोर्जातकोटिभुजयोरन्तरं कोटिरेखेकदेशरूपं 'चापातरख्या तुल्यं प्रत्यक्षामित्युपपन्नं चापयोरिष्टयोदज्” इत्यादीति वदन्ति । तत्र बृहदुज ज्यतुल्यकर्णसूत्रम्य युक्त्यनुपपदितत्वात् । क्षेत्रानुपातसंबन्धानामनुपपादितत्वेनोक्तानु पाते मानभावाच्च । अन्यथा त्रिज्याक ऐं भुजज्या कोटिस्तत्कोटिज्या वा कोटि स्तदा भुजज्याकणं का कोटिरित्यनुपातादिभभुजण्याद्वर्गस्य भुजकोटिज्यावधस्थ वोत्पत्तेरे- निवारितत्वापत्तेरित्यादीति दिल । अन्ये त्वत्रेषुचापचयैक्यज्ययोरन्तरं साध्यते तत्रभुपातः-यदि त्रिज्यातुल्यकोटिज्यय लघुचपदोज्यतुल्यं गृह्च्चयैक्यज्यान्तरं लभ्यते तदा बृहच्चापकेटिंख्यया किमिति जातं । बृहच्चापंचायैक्यज्ययोरन्तरम् । एवं यदि त्रिज्या तुल्यकोटिज्यया बृहचक्षपदायतुल्यं लधु चापचयैक्यज्ययोरन्तरं लभ्यते तदा लघुचापकोटिज्यया किमिति जातं लघुचपचापैक्य ज्ययोरन्तरम् । यदा शून्यमितमेकं चापं द्वितीयं स्वेष्टं तदा स्वेष्टचापज्यातुल्यमेव शून्यमि तज्याश्चापैश्यज्ययोरन्तरमिति बालैरपि बुध्यते । तस्माद्युक्तोऽयमनुपातः । बृहृष्टघुसंज्ञे चाप योरसंकरार्थं धूते । अत उक्तं चापयोरिथ्योरित्यादि त्रिज्याभाति इत्यन्तम् । अनयोर्लब्धयो यगः स्वल्पान्तरत्वाच्चापैश्यज्येत्युक्तम् । ननु लघुचापजीवायां क्षुचापैक्यज्यान्तरं योज्यं बृहच्चापजीवायां बृहच्चपैक्यज्यान्तरं वा योज्यमित्येवं पूर्वोक्तयुक्तिसिद्धे कथं लब्धयोयोगस्तदैक्यज्ये इत्युक्तमिति चेदुच्यते । तथा कृते तत्त्वाब्धिनो नन्दसमुद्भवेदा इति पठितज्यया चापैक्यज्यायाः साम्यादर्शनात्तस्थात्रापि तुल्यत्वाद्वासनामप लपितुं नुब्धयोर्योगश्चपैक्यज्येत्युक्तम् । एवं लब्धयोन्तरं चापान्तरज्येति । यदा(था) तदुप पत्तिः सोदाहरणा । यत्र त्रिभमध्ये चतुर्विंशतिर्जवास्तत्र प्रथमज्या तत्त्वाश्वितुल्या । तत्त्वा विकलाप्रमाणेन पथमनवमीवाज्ञाने तत्कोटिज्याज्ञाने च चापैक्यज्यासाधनेन चतुर्दशी जीवा ज्ञायते । आपन्तराज्यासाधनेन चतुर्थी ज्ञायते । पञ्चमीवायाश्चतुर्दशजीयायाश्चान्तरं