पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ गोलाध्यायं भ०डी०-अवमितज्याखण्डामी न च तुल्यानुपातैः साध्यते 1 यदि त्रिज्यातुल्थकोटिज्ययां प्रथमं तत्वाश्वितुल्यं यान्तरं लभ्यते तदैकोनविंशतिज्यातुल्यकोटिज्यया किमत शतं पश्चमघष्ठज्ययोरन्तरम् । पुनरनुपातः । त्रिज्यातुल्यकोटिज्यया द्वितीयं ज्या संण्ढकं तदैकोनावजूतजवितुल्यकोटिज्यया किमिति षष्ठसप्तमज्ययोरन्तरम् । एवं. सप्तानुपातैः सप्त खण्डानि साध्यानि । ततस्तेषां योगः पञ्चमज्यायाश्चतुर्दशज्याया- आन्तरं भवति । तस्मादेकोनविंशतिज्यातल्या लघुचापकोटिज्या तवाश्विप्रमुखानि यानि क्रमेण नवसंख्याकानि ज्यान्तराणि । तैर्नवधा गुणनीया। सर्वत्रापि त्रिज्यया भाज्येति प्राप्ते ‘एको हरश्चेद्गुणको विभिन्नौ तदा गुणैक्यमेवैको गुणः’ इति युक्स्या उषुचापकोटिज्यायास्तवदनाद्यात्मकनवखण्डयोगों नवमीजीवातुल्य एव गुणः कृतः । हरस्तु त्रिज्यैव । अत्र नवमी जीवैव बृहच्चापजीव संजातेत्युक्तं चपयोरित्यादि । एवं बृहच्चापकोटिज्यातोऽषि ज्यान्तरं सध्र्थम् । शेषं पूर्ववदित्यालपन्ति । ततुच्छम् । अन्यतरशून्यभुजज्यासंभवे भवदुक्तस्य सिद्धेस्तदन्यत्र ’ तदप्रासिद्धेज्यन्तरस्य खण्डा- मझत्वेन् लघुचपचपेयज्यान्तरस्य लघुदीर्यादिचापैक्यदोज्यन्तरखण्डयोगात्मकत्वा- दुक्तानुपाते परस्परकोटिज्यांप्रमाणेन प्रथमादिज्याखण्डयोगात्मकभुजयायाः सिद्धेस्त दसिद्धेः । अन्यथा ः लघुचापंजीवायामेव “ लघुचापैवयज्ययोरनुपातसिद्धान्तरयोजनेन, बृहच्चापजीवायां बृहच्चापचापैक्यज्ययोरवगतान्तरयोजनाद्वा चापैक्यज्यासंभवापत्तेः । इथोरागतान्तरयोगे चापैक्यज्योत्पत्तौ युक्त्यभावाच्च । ननु बृहच्चापभुजज्याशून्यकल्पनेन प्रथमानुपागतानीतं तदन्तरमतिस्थूलं बृहच्चापभुजज्या परमत्वेलघुचापभुजज्यासत्त्वेनैक्यज्यायाः लघचापकोटिज्यात्वाद्बृहच्चापैक्यचपज्ययो रक्तरस्य लघुचापभुजोत्क्रमज्यामितरस्य प्रत्यक्षसिद्धस्य पूर्वानुपातेन बृहद्धजज्यासंवन्धिको टिज्याया अभावादसिद्धे। नहि तत्र लघुभुजज्याभाववत्तत्सद्भावेऽपि शून्यमन्तरं युक्तम् । अतद्धिब्यातुल्यया लाघवात्समच्छेदविधिना हानिं कृतमताद्भिज्यतु बृहद्भुजज्यायामेव यया बृहद्भुजज्ययां लघुचापभुजोत्क्रमज्यातुल्यं बृहच्चापैवयचपज्ययोरन्तरं तक्षा बृहद्वजज्यया किमित्यनुपातसिद्धान्तरेण हीनं सत्सूक्ष्ममन्तरं स्यात् । उत्क्रमज्या हीनत्रिज्यायास्तत्रैवयज्यात्वात् तत्र द्वितीयानुपातज्यान्तरं बृहचुंजयायामेव लाघ वात्समच्छे दविधिना हानिं कृतमतत्रिज्याबृहद्भज्जज्ययोर्धात उत्क्रमज्याघातनत्रिज्या भक्त इति सिद्धमंत्रापि लाघवडवृहद्भुजज्यागुणस्योभयत्र तुल्यत्वादुत्क्रमज्योनत्रिभज्यो नन्निष्या लघुचापकोटिज्यारूपा बृहद्वजज्यया गुण्या त्रिज्यया भक्तेति फलं गृह