पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यापत्तिवासना । ५५७ भ०डी०-द्वजज्यास्थानीथं पूर्वानुपातजस्थूलान्तरेण युक्तमैक्यज्या । एवमन्तरचापज्यासाध मार्थ त्रिज्यातुल्यबृहद्वजज्याया लघुभुजकोटिज्याया एवान्तरश्चापज्यात्वाळवुभुजोत्कम ज्यानीतान्तरेण बृहद्धजया हीना कार्येति प्रागुक्तरीत्यां बृहद्धजज्यालघुचापकोटि- ज्याघातव्रिज्याभक्त इति सिद्धम् । बृहङ्कजज्याभाव उक्तरीत्यासिद्धेस्तत्र लघुभुजज्यातुल्य मेव बृहद्भुजज्यायुक्तान्तराचायज्यमानमिति प्रथमानुपातागतं लघुबृहद्भज्ज्यान्तरं चाप- ज्ययोरैक्यत्वेन सिद्धमतोऽस्मिन्बृहद्धजज्यास्थानीयं पूर्वसिद्धं हीनं कार्यम् । शेष मन्तरं चषज्येत युक्तमुपपन्नमिति चेन्न । अनुपातयोरुभयभुजज्यासंबन्धात्सदुभय संबन्धने भावाभावयोरप्रसिद्धयऽनौचित्यप्रसङ्गात् । क्कचिदपि ग्रन्थेऽनया रीत्याऽनु पातोक्तेरभावाच्च । स्थूलानुपातजफलभ्यां युतहीनाभ्यां सूक्ष्मैक्यज्यासिद्धौ युक्त्य भावात् । स्थूलत्वापत्तेश्च । नहि प्रथमानुपातजफलयुक्तभुजयाया ऐक्यसूक्ष्मभुज- ज्याया यदन्तरमधिकं तत्सप्रमाणं द्वितीयस्थूलानुपाते सिद्धम् । येनोक्तरीत्या सूक्ष्मै क्यज्याय संशयानुत्पादः न अन्तरचापज्योत्पत्तौ तु प्रथमानुपातागतफले वृहद्भुज ज्यान्तरं चापैव्यत्वेन सिद्ध मानाभावः । किंच यथाकथंचिदुपपत्तौ शून्यचि ज्यामितबृहद्भुजेज्ययोः क्रमेण लघुभुजयाकोटिज्ययोरैक्यान्तरचापज्यात्वादुक्तप्रकारानुरोधेन कल्पितकज्वनुषाताभ्यामागतस्थूलैक्यान्तरज्ययेर्योगान्तरे सूक्ष्मैक्यान्तरन्यासिद्धिरिति लाध- वेनोत्क्रमज्यानिरपेक्षतयोपपातकम्पनेनैनं भवदुक्तैतत्समाधानं चे' त्युत्क्रमजमेवेति च मत्समाधानं लाघवोपपत्तितात्पर्यकमिति वाच्यम् । अनुपातागतयोरैक्यान्तरयोर्यो गान्तर ऐक्यान्तरस्वापण्यासिद्धौ मानाभाव इति दिक् । एवमेव द्वितीयोत्पत्तावपि प्रथमद्वितीयतृतीयज्यान्तरेभ्य एकोनविंशतिजीवाया अनुषाते नाऽऽनीतनवभोग्यखण्डानां योगस्यैकोनविंशतिजीवप्रमाणसिद्धनवमजीवारूपत्वात्र पञ्चमश्चतु र्दशजीवान्तरत्वामिति मन्दानामपि. गणिंतन सुनितत्वात्परमेश्वरीलानुग्रहीतव्यधिकरणश- रीरसंसूचनझनामधारिणां रूपवैयधिकरण्याभावेऽपि बुद्धिवैयधिकरण्यं समुद्यतमेवान्यथा तद् भिधाव्याघात इत्यलमस्यसंगतेतरदोषगवेषणया । स्यादेतत् । चापयोरिष्टयोद्ज्” इयायुक्त- ज्यासाधनेन पूवक्ताग्रपूर्वीचासाधनं भवति चतुर्विंशतिज्यामित्यन्तर्गतमुत्पद्यत इति तदाभासे सूचनात्कथमेतदिति चेच्छुणु । राइयष्ठभागज्यायाः सूर्यादिभिर्धनुस्तुल्यत्वेनाङ्गीकारादेकांश- ज्याच्यास्तु सुतरामित्येकांशेज्या षष्टिर्गजानिवेद्राममितत्रिज्याप्रमाणेन सिद्धा । तदुक्तमया नयनप्रकारेण च वा तस्याः कोटिज्या सूक्ष्माष्टावयवाधिकचतुविंशत्यध्यवाधिकैकाश दवंयवोनत्रिज्या ३४३७ । २८ । ३५ । । ५२ यदेशानां ज्या शत’ तस्या