पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ मees-एकांशज्यया समासभावनग्न तदप्रिमांशानां ज्यासिद्धिरन्तरभावनया तत्पूर्वाशन ज्यादसिद्धिस्तथा हि तभुजया चाषयोरिध्यदज्ये इत्यादिनैकांशकोटिज्ययाऽनया ३४२०२८ । ३५। ५२ पुण्या । त्रिज्यया भाज्येत् िगुणो लाघवात्विज्यामितो धृत स्ततस्तयोस्तुल्यत्वान्नाशाङ्जज्यागुणस्याधिकत्वेन ग्रहावस्तवावयवगुणयोरन्तर ३१ ।। २४ ८ गुणिता भुजज्या त्रिज्याभक्ता फलेनोना च । एकांशकोटिज्याशुणित शतभुजज्या त्रिज्याभतेति सिद्धं भवति । तत्र गुणन्दर रूपगुणः ३१ । २४ ८ । त्रिज्ज्ञाहरयोर्गुणापवर्जुनेन गुणस्थाने रूपं हस्त्राने द्व्यवयवोननन्दरसागरसमितास्ते स्वल्पान्तरातुल्य एव धृताः ६५६९ । अतः ‘स्वगोत्रेषु षडंशेन वर्जिता भुजसिद्धिनीति भुजफलं संजातम् । अथ ज्ञात भुजज्यासंबन्धिकोटिज्यैकांशभुजज्यया धद्रूिपया गुण्या त्रिज्यया भाज्येति मुण ६० हरों ३४३८ षद्भिरपवर्तितौ गुणस्थाने देश हरस्थाने त्रिसते धवः। अतः कोटिज्या दशभिः क्षुण्णा त्रिसतेऽविभाजितेत कोटिफलं संजातम् । तयोरैक्ष्यं स्पच्यापैक्यस्य दोर्घयुक्तेस्तदैक्यमप्रजीवा स्यादित्युक्तम् । वाशन्तस्स्य जीवा स्याक्त- योरन्तरसंमितेत्युक्तत्वादन्तरं पूर्वशिनीत्युक्तं च । एतदानयनेनार्तत्रिज्यातः प्रथमज्या षष्टिर्भवत्येवेति किं चित्रम् । एवमुक्तानयनस्यैकांशान्तरत्वेन सिद्धत्वात्परम्परया प्रत्यंशं ज्यसिद्धिरनेन भवत्येव । षष्टिज्यायाः सूर्याभिमतत्रिज्याप्रमाणेन ज्ञानतन्मूलकत्वेनेद मानयनं मया धृल्पितामिति सूचनार्थं व्यासायैष्टगुणाब्ध्यग्नितुल्ये इत्युक्तम् । कथमन्यथेतरात्रिज्यप्रमाणेनैकांशज्याग्रा अज्ञानादेतत्कल्पनं संगच्छते । ननु तदन्यत्रिज्याप्रमाणेन भुजज्याकोटिज्ययोर्बहण उक्तप्रकारे व्यभिचारस्तद्वारणार्थ तत्रिज्योद्देशः । इष्टत्रिज्यनुरोधेन भुजकेटिज्ययोर्बहणेऽप्युक्तप्रकारस्याव्यभिचरितत्वात् । इष्टत्रिज्यावशेनैवैकांशभुजकोटिज्ग्रयोः कोटिभुजशुणकयोरेक्षेत्रिज्यानुपातसिद्धये वर्तमनेऋत्रिज्यायाश्च तपवर्तने नाविकृतगुणहरयोरुक्तयोरेव सिद्धेः। अत एव षष्टयादयो नवतिसंरल्या ज्या अष्टगुणाब्ध्यशिमितांत्रिज्याकल्पनेनैव । न तदितरत्रिज्याकल्पनेन सिद्धा इति पूर्वं व्याघ्रातं सम्यमेव । ननु सूर्याभिमतत्वेनैकांशज्यायाः षष्टिलि ताया अङ्काः सूक्ष्मप्रमेयं वदतां भास्कराचार्याणां नोचितः । जापजीवयोस्तु यत्स्रभवात् । अन्यथा दोषेभ्य एव सर्वत्र गणितसाधनायाज्योत्पत्तिनिरूपणो शोशस्य व्यर्थत्वापत्तेरिति चेन्न । वृत्तेतिसूक्ष्मभागस्य समत्वावश्यंभावात्तान्मितचापस्य ज्यायास्ततुल्यत्वसंभवादन्यथाऽऽमळकादौ सर्षप्रायत्रस्थानानुपपत्तिस्तत एकांशेषीकृतम् । सूर्याराश्यष्टभगसमवापेक्षया सूक्ष्मत्वात् । ततोऽप्यधः फलादिष्वनवस्थानात् ।