पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योत्पत्तिवसनां । १५९ मe८०-तज्ज्यानयनप्रकारस्थातिप्रसज्ञेयत्वेन सर्वैरनुक्तेश्च। इह किल त्रिज्याच्यासाठून वृत्तं कृत्वा तत्र यदर्धघनुर्वाऽर्धज्या ज्ञ|ता सा द्विगुणा संपूर्णघनुषः संपूर्णज्याभूमिः । धनुः समत्रिभागाङ्कितम् । तत्राङ्कयोरन्तरसूत्रं महत्संपूर्णधनुस्रिभागरूपाल्पंसंपूर्णधनुः संपू- ज्यारूपं स्थानत्रयस्थितं यथायोग्यं भुजौ मुखं पाश्र्धस्थितौ भुजौ । मध्ये मुखम् । तत्रांशद्वयसंपूर्णधनुः संपूर्णज्यासूत्रं कर्णस्ततुल्यस्तत्र द्वितीयः कर्णः । कर्णाध्वनि- भूम्योरन्तरसूत्रं लम्बइयं तुल्यमेव । विरामचतुभुजं समळणं समलम्बं क्षेत्रं पादयुक्त रीत्या सुव्यक्तम् । लम्बमध्ये लम्बमुखाभ्यामायतचतुभुजे प्रत्यक्षामिति मुखोनभूमिः लैम्बाणाभ्यामासन्नभूम्यग्रपर्यन्तं भूम्यैकदेशो तयोरैक्यम् । तदर्थं लम्वामादासन्नभूम्य- अंपर्यन्तं भूमिखण्डं भुजः । धनुस्त्र्यंशं संपूर्णज्य पूर्वभुजः कर्णः । लम्बः कोटि रिति तत्क्षेत्रैकदेशे लघुजात्ययनं प्रत्यक्षम् । अतः पूर्वभुजनद्विगुणज्या भ्र १ ज्या २ अथै भु १ ज्या २ वर्गेण भुव १ भुज्या ४ ज्याव ४ पूर्वभुज वर्गे भुव १ हीनो जाते छ लम्बवर्गः । भुव ३ भुज्या ४ ज्याव ४ । अथ लम्बाग़दूरस्थितभूम्यभ्रपर्यन्तं भूमिखण्डं पूक्लिघुजास्यध्यस्रभुज भु १ ज्या २ ऊनभूमिः . कोंडि भू १ ज्या २ लम्बो भुजस्तमुभयाग्रसलरेखापूर्वोक्तचतुर्भजकर्णः कर्ण इति महज्जात्ययनं प्रत्यक्षदम्बवगो भुवं ३ भुज्या ४ याब ४ मह- जात्यध्यस्त्रकोटि भु १ ज्या २ वर्ग भुव १ भुज्या ४ ज्याय ४ युतो जातः कर्णवर्गः । भुव ४ भुज्या ८ । हरभक्तः स्थापितः । भुब १ भुज्या २ । अथ प्रकाशन्तरेण कर्णवर्गः साध्यते । तदर्थं पूर्णेशचतुर्भूजकर्णस्यार्धमं- इयधनुर्घः संपूर्णस्यार्धज्या भुजस्तदुत्क्रमज्या कोटिर्धनुश्विभगरूपसंपूर्णधनुषः संधू एंज्या पूवोंक्तचतुभुजभुजरूपः कर्ण इति जात्ययंस्राश्चतुर्मुजभुजवर्गोऽयं भुव १ तयासंबन्ध्यधं धनुस्त्र्यंशयमिहार्घधनुषोऽर्धज्यातदुकमज्ययोर्वयोगरूपत्वात्तदुक्रम ज्यादिगुणत्रिज्याघातस्य इति द्विगुणत्रिज्याभक्तस्तदुत्क्रम ज्या भुव १ अनयोना त्रि २ त्रिज्या तस्कोंटिज्या भुव १ त्रिव २ एतदर्गा भुवय १ भुव० त्रिवव ४ ऊन त्रिव ४ मित्र ४ त्रिज्यावर्गस्तज्ज्यावर्गश्चतुर्भजकर्तार्धवर्गतुल्या भुवध १ भुव० त्रिव ४ अर्धवगरय ऊर्ण त्रिव ४ त्रि २