पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थपतिश्चक्षन । १६१ भ०डी०- एवं त्रिभागज्यायाः प्रथमांशज्यायाः प्रथमांशज्यासः सूक्ष्मा सुज्ञया । एतेनैऋांशज्यायाश्चापतुरुयत्वं पूर्वोक्तदूषणं कचित्तयोः समत्वावश्यंभावादेकांश एवार्तरी कृतमिति तत्समाधानं च द्वयमपि निरस्तम् । उक्तप्रकारेणैकांशज्यायास्तथात्वाभा बत् । कलाविकळप्रदेशे तत्सूक्ष्मप्रदेशं तत्समवाङ्गीरीकरस्य सुचचत्वात् । अन्यथा सर्वत्र तत्समत्वापतेः । वस्तुते ज्याचषविवेकेन तत्समस्त्रे न, किंतु चापज्य- न्यूनैवमन्यथ तद्व्याघतः । तेन कलादिंष्वपि ततुल्यत्वमयुक्तमपि तत्सूक्ष्मज्ञानप्रका- भावाद् क्रियते । तत्रापि प्रकारलभं तत्समत्वमयुक्तमपि तत्सूक्ष्मे ज्ञानप्रका राभावादङ्गं क्रियते । तत्रापि प्रकारलाभ तस्समत्वं विकलावयवे तस्मादप्यतिसूक्ष्मे व्यवहरायींग्ये कल्पनीयमिति तत्त्वम् । एतेन तृतीयांशज्यानयनप्रकारेणैकराशिंज्या त्रिज्यञ्च रूपा संजात । तथा हि-त्रिज्याञ्चैघनः श्रिघ १ त्रिज्यावर्गभक्तः त्रि १ २७ २७ स्वयंश १ि अर्भयुक्तः श्रि ४ त्रिज्याध्यंशी निं १ योजितः सिंड्रे ८१ ८१ त्रि ३१ । अत्र त्रिज्याथा अवकृतदर्थसिद्ध्यर्थं त्रिज्यात्यागेनाका २९७९१ ८१ ५३१४४१ एव गृहीतः ३१ । ऽथ अनात्रिज्याभ्यासद्वर्गभजनत्यागः स्वयंश २९७९१ ८१ १५९४३२३ युः ११९१६४ का अयं यज्ञे १ योजितो औtतः ६५०६०५ । अस्मात्पुनर्चनादि १५९४३२२ १५९४३२३ करणेनासकृत्साध्यं गणितीयादक्षगणके शत्रपवर्तः संभवति तत्र भाज्यहरावपवर्तनीयादेवं परिवर्तान्तर गणितक्रियासम|प्याऽऽसन्नभङ्ग्रह्णैरपवर्तन सिीमिदमर्घ १ । एतस्य दृढस्वज्ञानार्थभस्थ भक्षः १ स्वकार्यश १ यतः ४ । अपवर्तनेन धष्ठांशः २४ २४ सिद्धः । अनेन यः सिद्धः १ । अनेन त्र्यंशः १ समच्छदतया योजितोऽ पञ्चर्तनेन जातमद्धे स्थिरमिीते सकलभूपालमौलिमणिमयूखमालामिलचरणनखनहिराकरणं करनिकरनिर्वासिताखिललोकस्वन्मध्वन्ससंतनसंतापसंततिंचतुरुदधितीश्चश्वभरङ्गसमालिं ह्सिकीर्तिलतावितानों गणितवेधाद्युएयसमासादिताकिकगणितागमाता(बा)()(५)श्चः १५