पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ गलश्रयं _ मटीठ-साक्षात्कृतसंन्तरखण्डब्रह्माण्डमण्डलपारसीकसार्वभौम मिरजोलकबेगः स्वनिर्मिते जीवनामनि ग्रन्थे निपुणं निरूपयांचते । एवं ज्यासाधनप्रकारेण चतुर्विंशतिज्यासाधन उक्तत्रिज्यानुरोधेन प्रथमजीवा सावयवेय् २२४ ॥ ५१ । १७ । १५ । कोटिज्यात्रयोविंशी “ सवयवा ३४३० । ३८ । १७ । १२ । । पूर्वरीत्या कोटिज्याया गणितगतप्रथम यामितगुणा २२४ ॥ ५१ ॥ १० ॥ १५ त्रिज्या ३४३८ मितहरों किंचिदून- सपादद्वयेनानेन २ । १४ । ५४ । ४२ ९ अपवर्तित गुणस्थाने शतं १०० हरस्थाने “ नन्दाश्वितिथयः १५२९ । भुजज्यायाश्च सावयवत्रयोविंशज्या १२ ऊनितत्रिज्यामितगुन ७ ११ ४२ ४५८ त्रिज्या ३४३८ मितहरौ गुणेनापवर्तित गुणस्थाने रूपं हरस्थाने सप्तषष्टयधिक- चतुःशत४६७मित्युपपन्नं कोटिजीवाशताभ्यस्तेत्यादिसाधनुष्टुभक्त । अनेनाऽऽन- यनेन प्रथमज्यापादोनचतुष्टयांशानामुक्तरत्रिज्यानुरोधनैव सप्तांशोनास्ताश्विनस्तदितरत्रि ज्यायस्तूक्तप्रकारेणेव प्रथमज्या तदितरा । शेषं पूर्वं प्रतिपादितमेव । अथ प्रसङ्गाज्ज्यान्तरभावनया दोघीकृतिव्यसलार्धभक्त्यादिनक्तभुजकर्टि भागान्तरज्यसाधनस्योपपत्तिः । भुजकोटिज्ये चापयोभुजज्ये । टिभुजज्ये तयोः क्रमेण कोटिज्ये । तथा च वापयोरिष्टयोरित्यादिन भुजकोटिज्ययोर्वर्गे त्रिज्याभ- ताविति सिद्धमनयोरन्तरं भुजकोटिभागान्तरांशानां ज्या या । तत्र केटिज्यावर्गस्य भुजज्यावर्गेनायात्रिज्यादृतेस्तुल्यत्वात्तदन्तरे भुजद्विगुणप(भ)वर्गत्रिज्याचनयोरन्तरं त्रिज्या भक्तमिति संजातमत्रापि त्रिज्याभक्तयोरन्तरं कृतम् । तत्र भुजवणे ६गुणे त्रिज्याभक्ते ह्यपवर्तनेन ज्यौतिषीसदलार्धभक्ता सिद्ध त्रिज्यावर्गे त्रिज्यभक्ते त्रिज्या जाता । तयोरन्तरे लब्धत्रिमौव्यैर्विवरेणेत्युपपन्नमित्यलं प्रसङ्गागतविचारेण । नन्वेवं गजगुणवेदरोममितत्रिज्यावशादग्रपूर्वज्यासाधने गुणहरयोरुत्पादितत्वदन्य त्रिज्यानुरुद्वभुजकोटिज्याभ्यामुक्तप्रकारेण स्वत्रिज्यनुरुद्धतत्पूर्वाग्रिमज्ययोः सिद्धिर्भ वर्तति कथमवगतं तद्युक्त्यभावादित्यनवबोधाश् ड्या उत्तरमाह-आधज्याचपभागान मिति । आथाः प्रथमा ये ज्यासंबन्ध्यर्धधनुषो भागास्तेषां प्रश्वते नवतिसंस्थाकज्यानां साधन एकोंऽशश्चतुर्विंशतिज्यानां साधने पादोनाश्चत्वारस्तेषां प्रतिभागज्यकविधिः प्रतिः भाग ज्यान्तरांशः । त्रिभमध्ये यत्संख्याका ज्याः कल्पितास्सत्संख्यया नवत्यंशा भरतस्त- फलतुल्यास्तदन्तरेण ज्यानयनं पूर्वाग्रेज्यारूपभुक्तं तद्विधिस्तत्प्रकार कार्यस्तेन तेषां या योन्मिता ज्या भवति । प्रकृते नवतिर्थसाधने गजरामयुगलिमितकोटिज़्याग्रह्णेम कोट्या