पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्याये म० टी०-यस्मात्कारणासं भास्कराचार्यनिर्मितोऽयं गोलग्रन्थो विद्वसदसि पण्डितसभायां पठतां स्वपाठकपुरुषाणां पण्डितोक्तिं व्यनाक्त प्रकाशयति । पण्डितसभायामेतत्पठतस्तत्स्थाः पण्डितोऽयमस्तीति वेदन्तीर्यन्यगोतं पठतस्तादृशोक्यंनाश्रयत्वान्मदुक्तोऽयं गलग्रन्थो न व्यर्थ इति भावः । पण्डितोक्तिं " कुतो व्यनक्तीति भास्करीयगोलस्य विशेषण माह---शस्त्रतत्त्वमिति । सकलगोलग्रन्थसारभूतमित्यर्थः । अत्र हेतुभूतविशेषणद्वय माह---ने इति । संक्षिप्तोऽल्पविचारो न । बहुवृथाविस्तरो न च न व्यर्थक्त्या विस्तृतऽपि न कृत इत्यर्थः । नन्वेवं कठिनो भविष्यतीत्यत आह-लीलागभ्य इति । किंचिदुपदेशेनैवेतद्वैधे भवतीत्यर्थः । अत्र हेतुगर्भ विशेषणमाह-सुललितपदप्रक्ष रम्य इति । सुललितानि पदानि विद्यन्ते येषु ते च ते प्रश्नः । गोलप्रश्रा रम्यः । तथा च ललितपदैः पञ्चानां दुर्गमार्थत्वभावात्प्रश्नतात्पर्यबोधेन तदुत्तराजि शसयोररपद्यन्यपि तादृशपथैर्भ दुर्गमथनीति लीलागम्योऽयं गोलाध्याय इति भावः । प्रश्न इत्यनेन गोळप्रश्नध्यायोऽत्र पृथक्समनन्तरमेवोक्त इति सूचितम् ॥९॥ ननु प्रतिज्ञातगोलाध्यायमुपेक्ष्येदमन्यदेव निरूपितमतः फक्किकयाऽऽह इति श्रीसिद्धान्तशिरेमौ गोलप्रशंसेति । कस्यचित्पाताधिकारान्तग्रन्थः शिरोमणिः । अयं ग्रन्थस्तु तद्भिन्नो गोलाध्याय इति भ्रमवारणार्थं सिद्धान्तशिरोमणावित्युक्तम् । पाता धिकारान्तमुद्दिष्टसिद्धान्तपदार्थानामललिला(ता)नामनिरूपणात् । गोलाध्यायनिरूपणसं गतिरुक्कृतग्रन्थेनाग्रे गोलो निरूपयिष्यत इति न क्षतिः । दैवज्ञवर्यगणसंततसेव्यपाश्र्वश्रीरङ्गनाथगणकात्मजनिर्मितेऽस्मिन् । यात शिरोमणिमरीच्याभिधे प्रशंसा गोलस्य सुज्ञगणकाभिमता समाप्तिम् ॥ १९ ॥ इति श्रीसकलगणकसार्वौमश्रीरङ्गनाथगणकसुतविश्वरूपापरनामकमुनी श्वरगणकविराचिते सिदान्तशिरोमणिमरीचं गोलप्रशंसा संपूर्णा १ इत्येकोनविंशतितमोऽध्यायः ॥ अथ संस्थानिपभं देकंड्रयेनऽऽहैं श्रीमद्वचक्रचक्रन्तंगगने गगनेचरः। वृता धूता धरा केन येन नेयमियादधः ॥ १. ॥ किमाकारा कियन्माना नानाशास्त्रविचारणात्। कीदृग्द्वीपकुलीन्द्रसमुद्भर्मुद्रितोच्यताम् ॥ २ ॥ इयं भूर्गगनेचरैः खेचरैर्युता केन धृता सती गगने परितो वर्तमानेऽधो नेयान गछेत् । कथमियं गगने स्थितेत्यधगतम्। यतो भ्रमङ्कचक्रचान्तर्वर्तते । भानां