पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ह्यापतेिसुमा। ४ ६६ भete-दशभिः क्षुण्णेत्यादिप्रकारात्षष्टिमिता । चतुर्विंशतिर्यासाधन उक्तत्रिज्यामितीको त्रिज्याग्रहणेन कहिजीव शंभ्यस्तेत्यादिप्ररात्सप्तांशनतत्स्वाश्विमति(ता) वा । अत्र अतिभाशज्यविधेरिति पाठवेदसाधरोिति ध्येयम् ? सा प्रथमज्या । इष्टव्यासावें परिणम्यते । गजरामयुगसंसिभितनिष्यामियं प्रथमज्या तदेष्टत्रिज्याथ केत्यनुषrतेन परिणामस्तस्याः क्रियते । इष्टत्रिज्याप्रमाणेन प्रथमज्या भवतीत्यर्थः । एवमेवोक्वत्रि ज्यामितभुज्ज्याग्रहणात्स्वर्गद्वेषु षडंशेनेत्यादिना वोज्यं स्वदयवेदयादिना वा नयतिचतुर्विंशतिज्याक्रमेण प्रथमजीवयाः फटिज्या भवति । तत इष्टत्रिज्याप्रमाणेन प्रथमभुञ्ज्याङ्क टिज्यासधनान्तरमभ्यािमधःकोटिज्याभ्यामेवं यापयोरिष्टयोदोंज्ये इत्यादिनोक्ततया तृतीया ज्या । तृतीयप्रथमाभ्यां समासभावनया चतुर्थस्याश्च- नुक्रमेण भाञ्चनास्ताभिस्तदग्रज्या उत्तरोत्तरं द्वितीयाद्यः ज्याः । इष्ट व्यासले इष्टभिघ्यायां स्फुटाः सूक्ष्माः स्युरित्यर्थः । अत्रैवं कार्थ इति विसर्गान्तो भावना- भिरिति च पाठद्वयं देकमेण युक्तमिति ध्येयम् । तथr च गजरमयुगान्निर्मित त्रिज्यानुरोधेनोत्पन्नप्रकारादुक्तरीयेष्टत्रिज्यानुरोधेम ज्यासाधनस्य मन्दैरपि युक्तियुक्त- त्वेन ज्ञायमानंस्त्रदिष्टत्रिज्यानुरुद्धगुहां पूर्ववदपवर्तन पूर्वचिज्योत्पादितावेव सिध्यत इति पूर्वप्रकारेणेवेष्टत्रिज्यानुरुद्धभुजकोटिज्याभ्यां पूर्वाग्रमज्ययोघवात्सिद्धिः प्रत्यक्ष- प्रमाणावगतेति भावः । ननु संक्षिप्तग्रन्थान्तर्गतज्योत्पत्तिरत्रोंक्ता A तथा वक्ष्येऽथ मूलग्रहणं विनाऽपीति प्रतिज्ञातज्यासाधनकथनप्रसङ्गेन+ पाट्छुक्तज्य(साधनं स्वपोननिपीरधिः प्रथमाह्वयः स्यात्पदाहृतः परिधिवर्गश्चतुर्थभागः । आद्योनितेन खलु तेन भजेच्चतुर्थव्यासाहतं प्रथममप्तमिह यश्च स्यादिति । कथं नोक्तम् । मूलग्रहणाभावाद्वाच्च । न चात्रार्धज्याया आवश्यकत्वेन तत्प्रकारेण संपूर्णज्यासिद्धिरत्रानुपयुक्तेति तदकथनमिति वाच्यम् । । चतुर्धेनेत्यत्र द्दिनिधनेति पाठेनार्ध ज्यायाः सिद्धेरित्यत आह---स्थूलमिति । मया पाट्यां पाटीगणितध्यायं यच्चापननि घ्नपरिधिरित्यादिना ज्यासाधनमुक्तं तज्ज्यायसाधनमिदं ज्योत्पचिकथनप्रसङ्गं मया भास्कराचार्येणोदितमुक्तं न । अत्र कारणमाह--स्थूलमिति । तरन्यासधनम तिस्थले -ग्रहगणितपदं यह्वन्तरपातभयेनानुपयुक्तमित्युपेक्षितमिति भावः । यथा सार्धराशिज्यासाधनार्थं स्वयं चतुःपञ्चशच्छतकलाः ५४०० एताभिरेनाः परिधि- कलाः १६२०० गुणतश्च प्रथमः ८७४८०००० पश्चाहतः धरोिधवर्गचतुर्थभाग: ५८३२०० ००० प्रथमेन८७४८००००ऊन हुरो जातः ४९५७२०००० + लीलावत्या क्षेत्रध्यवहारे ( श्लो० २१० ) घू. २१२।