पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ ६४ गोलाध्याये भ७९०–इनिघ्नञ्यास१३७५२ गुणितः प्रथम१९०३० २४९६९७०६ हरभक्तः फलं. सार्धराशिज्या भसिद्धमिता २५२७ सूक्ष्म तु मसिद्धमित त्रिज्या चgधषिदः पेति गृणानादौ , बह्वन्तरयत इतेि. प्रत्यक्षम् ।। अथोपपश्या स्थूलत्वबोधार्थं तदुपपत्तिः । वृत्तेऽभीष्टपापस्य संपूर्णस्य संपूर्णज्याः भुजो व्यासरेखा तासक्ता कर्णस्तदूर्गान्तरपदं भुजाम्रकर्णाग्रान्नरास्थितोर्दरकोष्ठति यथं प्रत्यक्षम् । तत्राभीष्टज्याया अज्ञानात्कोटिकर्णवर्गान्तरपदेन तस्य ज्ञानम् । तत्रापि कोप्टेरज्ञानादशक्यमेतशयोऽपि कोष्ठिरेखासंबन्धेन यच्छषं परिश्रन्तर्गतं तदेव स्थूलत्वेन कोटयाकारत्वाभावेऽपि कोष्टिः कल्पिता । व्यासरूपकर्णरेखासंबन्धेन परिध्यर्थं तदकरा- भावेऽपि स्थूलत्वेन कर्णः कल्पितस्तद्वर्गान्तरपदमभीष्टज्यासंबन्धिचाषप्रवेशसंबन्धि विशेषरूपं कर्णकोटयोग्बास्तवत्वेनाभीष्टज्याया असिद्धेः । परोिधिगतकोटिकर्णाभ्यां क्षेत्रादर्शनादभी चापमानासिद्धेश्च । अन्यथेषुचापांश एव स्युः। तत्र वर्गान्तरं योगान्तरशतसममिति कोटिकर्णयोरेंशिान्तरधातः कार्यस्तत्र कोटिश्चापोनपरिध्यर्थे कर्णः परिध्यर्थमनयोर्योगक्षप नपरिधिः । अन्तरं स्वभीष्टश्चापम् । तयेतो भुजगश्चापेननिन्नपरिधिः प्रथम- संशः । अयं ज्यासाशनार्थमत्यन्तमुपर्युक्तः । परिध्यर्थं व्यास ज्या तदाऽभि- न्भुज केति ज्यनुपातोऽभीष्टचापानुपातात्सूक्ष्म इति स्थूलत्वेऽप्यनुपातकारणदर्शनाभा वेऽप्याहृत: । अत्र भुजस्य. वर्णरूपत्वेन प्रथमसंज्ञयाऽवगतत्वाद्वरस्य परिभ्यर्थरूपस्य वर्ग एव इसः । तत्र . परिध्यर्धवर्गस्तु परिधिवर्गचतुर्थांश इति । तत्र केवलयो भज्यहरयोर्यत्फलं तदेवेष्टगुणितयोरपीति हरश्चतुर्गणः परिघवर्गः संजातः । हरस्थ शुणनाद्राज्येऽपि तदावश्यकत्वाद्व्यासश्चतुर्गुणप्रथमेन . गुणितो भाज्य इत्यत उक्तं चतुर्नव्यासहतं प्रथममिति । अत्र व्यासवर्गफलप अपेक्षिते वर्ग- यद्यपि द्वारा तदनयने वर्गस्येव साधनावश्यकत्वात्तथाऽपि मूलाग्रहणलाघवेन तदूर्गानुक्तेरुभ- यथा स्थूलत्वसंभवात् । तदेवमुक्तप्रकारस्योक्तयुक्त्या स्थूलवेन बृसषड्भागज्याच्या सार्धरूपोक्तप्रकारेण न सिध्यति । ति नवमांशाधिका न सिध्यति । तथा हि । परिधिषंइभगश्चायम् । अनेनोन: परिधिः पश्चगुणितपरिधेिर षड्भागरूपः परािधिषदभागेन गुणितो जातः प्रथमः परिधिवर्गस्य पञ्चगुणस्य षड् त्रिंशदंशः पब ५। अयं चतुर्नव्यासेन गुणितः परिधिवरभक्त इति तुल्ययोः परि ३६ धिवर्गयोर्नाशाच्चतुर्गुणो व्यासः पञ्चभिर्गुण्यः षट्रत्रिंशद्भक्त इति व्यासो विंशतिगुणः षटत्रिंशद्भक्त इति सिद्धम् ।