पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथौत्पत्तिवासना । १६५ मेंeeअत्रापि व्यासस्य द्विगुणध्यासार्थरूपत्वाद्ध्यासार्धस्य चत्वारिंशंह्मणः क्षत्रिं शन्द्र इति गुणहरौ चतुर्भिरपवर्य जातौ गुणहरो दशनवमितौ . । तथा च स्त्रनवमांशाधिकोत्पद्यत इति सिद्धम् । अतस्तत्र वा संशयासनार्थमथ स्वांशा- धिकोनेन लायोनो हरो हरः । अंशस्त्वबिकृतस्तत्र विलोमे शेषमुक्तवदित्यु सत्वादागतं फर्के स्वंदशमांशेन हीनं कार्यम् । तत्रापि “ लाघवाद्राज्ये दशमांशोने फलस्य तुल्यत्वेऽपि लाघवाद्धर एव नवांशाधिः कृतः । भाज्याद्वारे विपरीत- त्वtत् । ईराधिक्येन फलन्यूनत्वसंभवात् । यथोक्तप्रकारेण षड्भागज्यासिद्धावपि परिध्यर्धचापस्य व्यासमितसिद्धेश्याया असिद्धिः। तथा हि-अत्र प्रथमस्य परिधिवर्गचतु- थुझारूपत्वात्परिघवर्गहरेण हरो नवांशाधिकः कृतः । यथा परिधिबगैः स्वपादयुक्तो जातः पशlहतः परिधिवर्गचतुर्थभागः एव ५ । अयं परिधिषड्भागजानितप्रथमेनानेन पव ५ ३६ समच्छेदतया हीनों जातः परािधिवर्गश्चत्वारिरंसंखुणितः षत्रिंशद्भकस्तत्र मुणहरौ चतुर्निरपव तंतौ जातौ परिञ्चिवर्गस्य गुणहरौ दशनवमितौ । तेनोक्तप्रकारेण नवांशाधिकाः कृतः । परि ध्यर्धचापे तु प्रथमस्य परिधिवर्गचतुर्थाशरूपत्वात्तने पञ्चाहते परिधिवर्गचतुर्थभागे परिञ्चिवर्ग तुल्यवान हंगाधिक्यमित्युक्तप्रकारेण घाइभागपरिध्यर्धयोः सूक्ष्मज्यासिद्धिस्तदितरज्यास्तु स्वसंबन्धिहराभवाटाघवादेतीत्यवगतहरग्रहणेन सञ्चिताः स्थूला एव भवन्ति । स्वस्वह राणामनुगतैकप्रकाराभावात् । पृथपृथक् तज्ञशनयनकथने च गौरवादिति पाठ्युक्तः ज्यासधनस्य स्थूलत्वं स्फुटमेवेत्यलं पट्टवितेन ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥.२५ ॥ अथ प्रतिज्ञाता, ज्योत्पत्तिर्निरूपितेत्युपसंहारं ज्याविचाराणां कांक्षासिद्ध्यर्थं फक्किकयाऽऽह--इति ज्योंत्पत्तिरिति । स्पष्टम् । भास्कराचार्यरचिता ज्योत्पतिरियमद्वता । भुनीश्वर्येण विवृता गुरुरामप्रसादतः ॥ १ ॥ इदानीं स्पष्टीकुरणे फलस्योपवमाह भूमेर्मध्ये खलु भवलयस्यापि मध्यं यतः स्याद् यस्मिन् वृत्ते भ्रमति खचरो नास्य मध्यं कुमध्ये । भूस्थो द्रष्टा नहि भवलये मध्यतुल्यं प्रपश्ये चस्मातीः क्रियत इह तद्दोःफलं मध्यखेटे ॥ ७॥ यदेतद् भपञ्जरेऽश्विन्यादीनां भानां वय्यं धूमेः समन्तात्सर्वत्र तुल्येऽन्तरे वर्तते । यतस्तस्प मध्यं कुमध्ये । अथ यस्मिन्वृत्ते अहो भ्रमति तस्य मध्यं कुमध्ये न । तङ्गमेः समन्तात्समानान्तरं नेत्यर्थः। अतो भूस्थो इडा भवलये मध्यमस्थाने ग्रहं न पश्यति । किंत्वन्यत्र पश्यति । तयोर्भबलये यदन्तरं तद्