पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ६६ लाध्यय ग्रहस्य फलमित्यर्थादुक्तं भवति । अत उक्तं-दारु ज्नैः क्रियत इह हैं: फलं मध्यखेट इति ॥ ७ ॥ म० टी०-अथ संसिद्मादित्यादिप्रश्नोत्तरभूतस्पष्टझिआवनिरूपञ्जिष्ठं प्रथमं फल्वसनी। संक्षिप्ततां वक्ष्यमाणार्थनिरूपणसंगतिसूचिकां मन्दाक्रान्तयऽऽहृ---भूमेरिति । तस्मात्कारणात् । इह। । अहर्गणानुपतसिद्धमथगृहे । तज्ज्ञेयंध्यपष्टाविवेक विद्भिः पूर्वाचार्यस्सत्स्पष्टाधिकारोक्तं फलं केन्द्रभुजसाधितफलं मन्दं शैब्यं च । साक्षात्परम्परासंबन्धेन क्रियते संस्क्रियत इत्यर्थः ! कारणमाह--भूस्थ इति । हि यतो भूस्थ भूगर्भस्थो द्रष्टा ग्रहबिम्बद्ध भवलये क्रान्तिवृत्तं वक्ष्यमाणरूपे मध्यतुल्यमहमनुपतसि डुमध्यग्रहभोगतुल्यं अंहबिम्वस्थानं न प्रपश्येत् । अयमर्थः। क्रान्तिवृत्ते रेवतीस्थानान्मेषश्च ङ्कितद्वादशराशिंभागकलाविकलाङ्क्तेि यज्ञहर्गनुपातसिङ्गभोगमथा रेवतीस्थानाऽ- हचह्न तत्समसूत्रेण ग्रहकक्षायां ग्रहबिम्बं न पश्यति । यत्र च ग्रहबिम्यं पश्यति तत्क्षमसू : त्रेण क्रान्तिवृत्ते स्थानं पूर्वग्रहचिह्न तत्समसूत्रेण ग्रहकक्षायां प्रहविम्वं न पश्यति । यत्र च प्रहबिम्बं पश्यति तत्समसूत्रेण क्रान्तिवृते स्थानं पूर्वग्रहचिह्नात्प्रागपत्र भवति । तत्रतस्त स्थानयोरन्तरं फलं तेन पूर्वग्रहचिह्नमदृणनुपातसिद्धे संस्कृतं स्पष्टहस्थानं भवति । तत्र ग्रहबिम्बस्य समसूत्रेण दशनात्स्पष्टत्वंम् । अत एव पूर्वग्रहचिह्नसमसूत्रेण ग्रहवम्वादर्श- नादहर्गणानुपातसिंद्धों अहो मेध्यो न स्फुट इति प्रत्यक्षप्रमाणासिंद्धव । अत्रापि कारणमाह- भूमेरिति । यतः कारणात् । भूमेर्मध्ये भूगोलमध्यकेन्द्रभगे । भवलयस्य नक्षत्र पञ्जरगोलस्थ खलु निश्चयेन मध्यं केन्द्रं तदैक्यसंबन्धेन । अपिशंय्दनक्षत्रमाला नुसृतस्वस्वाकाशभागे प्रवक्रभ्रमनुसृतग्रहक्क्षवृत्तानां भूगर्भ र केन्द्रमित्यर्थः । ग्रहः पूर्व गत्या यस्मिन्वृत्ते भ्रमति भगणभोगं करोति । अस्य वृत्तस्य भक्ष्यं केन्द्र कुंमध्ये भूगोलगभं न स्यात् । तथा च नक्षत्राणां सदैकरूपदर्शनाङ्गलाभितः समान्तरेण नक्षत्रगोलऽस्तीति क्रान्तिवृत्तमपि तथाऽस्ति । अह्रबिम्बानामेकरूषत्वेन दर्शनाभावा- दणुपृथुबिम्बदर्शनान्यथानुपपया ग्रहबिम्बाधिष्ठितवृत्तं कक्षवृत्तभिक्षत्वेन लाघवात्कल्पितं भूगोल्लाभितः समान्तरेण नास्तीति कान्तिवृत्तइकितमेषदिाईिभगवनुरुद्धसमसूत्रेण प्रहाधिष्ठितवृत्ताऽतिमेषादिशश्यादिकं न स्यादिति गणितस्य भूगर्भसंबन्धनतत्वादझर्ग णानुपातसिद्धं कान्तिवृत्तानुसतकवृक्षस्थमध्यग्रहचिह्नसमसूत्रेण प्रहविवादर्शनं युक्त- मुक्तम् । यत्कक्षाप्रदेशसमसूत्रेण ग्रहविम्बदर्शनं तरकक्षाप्रदेशे मेषादिराश्यादिनं स्पष्टग्रहभोग इति मध्यस्पष्टग्रहस्थानयोरन्तरं फलं धनमृणं मध्यग्रहे स्पष्टग्रहज्ञानार्थं क्रियत इति फलितार्थः ॥ ७ ॥