पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेद्यकधिंकारः ।। १६७ एवमेकेनैव शक संक्षच्छेद्यक्सर्वंस्वमुक्वेदानीं किंचित्त विस्तरं छात्रा न्धयाह

  • {

धूवशथत। तद्रुलवुत्तरपाश्चैकं } दर्शयच्छिष्यधोधTथं लिखित्वा छेद्यकं सुधीः ॥ ८ ॥ नद्यषई सम्यगराभिज्ञयत इति शिष्यैरुत आचर्यं आह । पूर्वा परायतायाभिझादि । अष्टार्थम् ॥ ८ ॥ अ०० - तवनया फलवासनय फलानयनवसना वसिद्ध । उच्चकेन्द्रभुजकोटि ज्यादेः स्वरूप नवणमात् । किंचतरीत्या फलज्ञानसंभवस्तद्रनर्णतज्ञानासंभवश्च । अधिष्ठितवृत्तस्य मध्यज्ञानाभावाद्वाकाशस्थितकर्हिपततद्वृत्तमरातिदूरस्थत्वेन तद्विभग अवयवानां मनुष्यानेत्रगोचरस्मादित्यतोऽनुgभाऽऽह---पूर्वापरेति । सुधीगलाभिज्ञ गणक: । सुधीरित्यनेन यथा सिँध्यस्य तदुपपत्तवधः स्य[ थप परंज्ञानाय प्रकाराः कल्पनीक्ष इति सूचितम् । पूर्वापरायतायां पूर्वापरं दैध्यै अयातय भिचावुत्तरपार्श्वके । उत्तरदिऋस्थितायामित्यर्थः । अन्यथा पूवपर→ध्यैः भूताया भिोरुत्तरपार्श्वभरनुपपत्तेः । छेद्यकं पूर्वाचार्यप्रयांशानुसराद्दक्ष्यमाणस्पष्टीयो पपतिबंधञ्जपरिलेखः छेधकपदवाच्यस्तमुक्तप्रकारेण लिखित्वा ऽियमधर्थ वयस्य स्पष्टतयोषविज्ञानसंपादनानिमित्तं ऽिध्याय तदुच्चकेन्द्रभुजकीeतज्ज्याफलस्प्रट्य- हादिस्वरूपं दर्शयेत् । तथा चाऽऽकाशस्थतद्वृत्तानामतिदूरस्थश्चाद्विभागानां नयनाचादपि तद्दृष्टान्त छथकं तन्निश्चयस्य सुलभत्व((कारेऽपि तत्स्वरूप- मनुमानम्य र दृष्टान्तस्याऽऽत तिष्ठत्या सिद्धत्वादिति न क्षतिः । अत्र भूमी छेद्यदिन भूम्यभितो । ग्रहभ्रमणं प्रत्यक्षसद्धे न दृश्यत इति भिरा तद्वि- खनम् । तत्रापि पूर्वपश्चिमदिक्स्थभिस्थाठिंखने तु पूर्वापरप्रहभ्रमणादर्शानसदर्शनार्थ पूर्वापराधतयामित्युक्तम् । तत्रापि चे दक्षिणादिस्थाभिलौ छेद्यलिखने पूर्वापर अमदर्शनोपलम्भायै मेषादिइनमपसव्येन लिखनं भवतीत्युत्तरादिक्स्थभिौ तदिखने मेषाविशशीनां लिखनं सव्येन भवतीत्युत्तरपार्वक इत्युक्तम् । सव्यक्रमस्य भागलिखनत्वेन शिष्टसंमतत्वात् । अन्यथ तत्क्रमेण वर्णादिलिखनं बाध्येतेति ध्येयम् ॥ । ८ ।। इदानीं काटविटम्येन प्रतारणपरं वयमिति ज्ञात्वा शिष्यैः पुनः पृष्टः सनहै - द्विौ ज्ञान भतीद्रिथं यद्यपिनियाँ धेसिष्ठदिभिः धारधुर्यवशाद्हस्थमघनीं नीतं प्रकाश्यं ततः।