पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ गोलाध्यंयै नैतद्वेपिछतं भदुर्जनदुराचाराचिरावासिनां स्यादायुःसुकृतक्षयो मुनिकृतां सीमिमामुज्झतः ॥ ९ ॥ सष्ठाद्येम ॥ ९ म०डी०-ननु वक्ष्यमाणच्छेद्यकरूपदृष्टान्तस्याऽऽकाशतत्स्थित्यासद्धिः कथमवगता । आकार शस्थतवस्तुस्वरूपस्य . मनुष्यनयनगोचरत्वेन तदगीतासिद्धेरित्यतस्तदुत्तरं शार्दूलवि क्रीडितेनाऽऽह--दिव्यामिति यद्दर्शयदित्युक्तं तच्छेद्यकमित्यर्थः ज्ञानंआकाशस्थितप्रहवस्तुभूतस्थितिप्र तिपादकम् । अतीन्द्रियमिन्द्रियातिक्रान्तम् । मनुष्यहरवांड्मनसामविषयम् । त्राद् अह्मणा निर्मितम् तथा च ब्रह्मणा स्वनिर्मितमहाकाशस्थितिप्रत्यक्षदर्शनावश्यंभावा दिदं स्वेतरजनसद्धार्थं प्रत्यक्षदर्शनानुरोधेन च्छेद्यकं ग्रहस्थितिज्ञानप्रतिपादकत्वेन निर्मितमिति भावः । अत एव दिव्यं स्वर्गलोकैकविषयम् । ब्रह्मणस्तत्राधिष्ठानात् नन्वेवं स्वर्गलोके मनुष्याणां गमनाभाचादत्र कथमवगतमेतदित्यत आह-पिभिरिति । मुनिभिः स्वंतपःसामथ्र्योदिच्छायामनुग्रहसमर्थेर्वसिष्ठादिभिः वसिष्ठमाण्डव्यरोमशशाकल्य नारदादिभिः पारम्पर्यवशात् । यथायोग्यं परस्परतत्कथनपरम्परासंबन्धादित्यर्थः । अत्रनी मस्मदाद्यधिष्ठितंभूप्रदेशविशेषमित्यर्थः नीतमानीतम् । तलेखविषयीबूत मित्यर्थः अन्यथा स्वर्गलोकस्य भूप्रदेशविशेषत्वात्प्रथमत एवावनीस्थत्वावनीं नीतमित्यस्यानु पपत्तेः तथा च वसिष्ठस्य ब्रह्मपुत्रत्वात्तद्द्वारा माण्डव्यषीतज्ज्ञानत्ततेऽप्यन्यषीणां ज्ञाना दिति शेषं सर्वभूगलगमनाश्रयत्वादत्राऽऽगतं तदिति भावः । ननु तथाऽप्येतस्य दिव्य त्वसिद्धिरत आह-- रहस्यमिति । भाष्यम् । तथा च दिव्यत्वादेव गोप्यत्वमधिकं सिद्धमन्यथाऽगोप्यस्वे दिव्यत्वभङ्गपरिरविशेषादिति भावः न चेतस्य गोप्यत्वे पूर्वं दर्शयेच्छिष्यबोधार्थमिति कथमुक्तमत आह-प्रकाश्यमिति ततस्तस्य रह स्यत्वादित्यर्थः एतद्वक्ष्यमाणच्छेद्यक देविकृतनदुर्जनदुराचाराचैरावासिनाम् । देषोऽस्यास्तीति देवी शत्रुः स्वस्य यः त्रः स्वयं वा यस्यं शत्रुः परस्परं वा शत्रुता। कृत नः श्रुत्वाभावेऽपि कृतमुपकृतं हृन्तति कृतघ्नः तदभावेऽपि दुर्जनो निरुपाधिपराहितवाञ्छकस्तदभावेऽपि दुराचारः स्मृत्युक्तनिषिद्धचरणशीलः स्मृत्यु विध्यननुष्ठानकश्च एतद्भवेऽप्यचिरावासिनां चिरकालं यासः संगतिर्यस्य भवति एतं शत्रुदेष्यादिपूर्वोक्ताभावनिश्चये ह्यप्रयोजकमिति ध्येयम् । एतेषामेतत्पठनाधिकारिणामर्षि प्रकाश्यं कथनीयं नेत्यर्थः तथा च गेष्यमेतत्प्रकाशते सत्रगम्यं भवेदिह। रह स्यमेतद्देवानां न देयं यस्य कस्यचित् ।। सुपरीक्षितशिष्याय दातव्यं ज्ञानमुत्त समिति सूर्यसिद्धान्तवचनाभ्यामुक्तातिरिक्तायासगोप्यत्वेन दर्शयेदिति पूर्वोक्तं युक्तम् ।