पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. ७ गोलrध्याय~~ देयस्तदुच्चान्तरमत्र केन्द्रं दोर्योच्चरेखखगयोश्च मध्ये । तिर्यक्स्थरेखागयोस्तु कोटिः सोऽधरा बाहुगुणस्तु तिर्यक् ॥१४॥ भित्तेरुत्तरपथं बिभ्रुं कृत्वा तस्माद्भवोत्रिज्यामितेन कर्कटेन वृत्तं विद्धि- खेत् । तस्कवृत्तम् । यस्य ग्रहस्य च्छेद्यकं विद्धिस्य तस्य मध्यमभुक्पिश्च- शांशेन तस्मिन्नेव विन्दौ ययूतं क्रियते सा भूः। लम्बनावनतिदर्शनार्थमियं भूः । अन्यथा बिन्दुरेव भूः कल्प्यते । तस्कक्षवृत्तं चांभैरह्यम् । तत्रे टस्थाने मेषादिं प्रकुप्य तस्मान्मध्यमग्रहमुच्चं च दत्वा तशयोश्चिह्ने कार्ये । भूम्युच्चयोरुपरि गता रेखा कार्यो । सेपरेखा । अथ भूमध्य उच्चरेखज नितमत्स्येन तिर्यग्रेखाऽन्या कार्या । अथ ग्रहस्यान्यफलज्यामतं सूत्रं भूमध्य । दुच्चरेखायां दत्वा तश्चेद्भात्रिज्यामितेनैव कीटकेन यद्वृतं विचटिख्यते तत्भ तिमण्डलम् । तत्रापि सैवच्चरेख ! कं तन्मध्येऽन्य तिर्यग्रेखा काय । प्रतिमण्डलमपि चांशैरङ्कयम् । अथोच्चेरेखोपरि नीयमाना यत्र ठगति तत्र प्रतिमण्डठेऽप्युच्चं कल्प्यम् । तस्मादुच्चराशिभगान् विलोमतो गृणयित्वा तदग्रे मेषांदिः करुः। ततो ग्रहोऽनुलोमं देयः । तत्र अहोच्चयोरन्तरं केन्द्रम् । उच्चरेखायांस्तिर्यग्रहगामिनी रेखा स दोज्यं । प्रतिमण्डलमध्ये या तिर्यग्रेखा तदहोरन्तरं कटिष्या । सा क्लािर्वरूपा भवति ।।१०।१११२१३१४। भ०डी०-ऽथ च्छेद्यकविधानकथने प्रथमं वृत्तद्वयलिखनमुषजातिकयाऽऽह-त्रिभज्यकोति । कर्कटकशलाकाग्रयोरन्तरं त्रिज्याप्रभीषणं श्रुत्वाऽभीषुस्थानात्तेन कक्षासंशं वृतं प्रथममदौ लिखित्वा तवृतमध्यकेन्दभतो मध्यग्रहगतिकलापञ्चदशांशमितव्यासाठून सुवृत्तं महीं पृथ्वीसंज्ञे. वृत्तं लिखेत् । समकक्षावृत्तस्य भूगर्भतत्रिज्यामितकला- स्तरितत्वाद्भगोलपृष्ठवृत्तस्थं भूव्यासार्धयोजनैस्तस्मादेवान्तरितस्वाडूव्यासार्धयोजनानां च ग्रहयोजनात्मकगतिपञ्चदशांशसन्नत्वान्मध्यगतिकलपञ्चदशांशेनैव । पृथ्वीवृतं सम्यक् । कलासाहचर्यात् । योजनात्मव्ययसाधेने कक्षावृत्तदिखने तु भूव्यासार्थयोर्नेवे भूवृत कि रखनं युक्तम् । भूवुसलिखनं तु नतकमपपत्तिदर्शनार्थमिति ध्येयम् ॥ १० ॥ अथ वृत्ते सेटोच्चयोर्दीनिं वृत्तस्य समचतुर्भागज्ञानार्थं स्याद्यसंनिवेशं चोप जातिक्षयाऽऽह---कक्षाख्येति। अथानन्तरं सुधिया गणकेन । अत्र लिखिते हैंख्यवृत्ते । श्वश्रहौ मेध्या- धिकारानीतो दत्त्वा तच्चित्तं हृस्वेत्यर्थः । रेखा कार्या के अकोशस्थकक्षवृत्त इयमङ्कस्थानयोः सर्वसद्दानं व्यर्थमित्यत्रेत्याकाशस्थकक्षाघृतवारकम् । अत्रेत्युक्तौ पृथ्वी