पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्चकाधिकारः । ३ ७१ भ०डी०-वृत्ते तद्दानापन्नवारणार्थं कक्षाधु इत्युक्तम् । ननु वृत्ते गृहच्चयोर्दानमश्क्यं तस्थानज्ञानाभावादित्यत आह-भगणाङ्कितेति । द्वादशराशिभगंकलाविकलाभिः समान्तरै णाङ्किते । तथा च वृत्ते ग्रहोच्चयोर्मेशशधनपातस्थानज्ञानाक्ष क्षतिः। ननु तथrऽप्यवन् धिप्रदेशनियमाद्भगगणनाया अश्क्यत्व तथानज्ञानाभाव इत्यत आह-क्रियत इति। तथा च तद्वृत्तेऽभीष्टप्रदेशासव्येन मेषादिशनङ्किमा मेषादिस्थानात्सव्यक्रमेणोच्चगृह भोगयोर्गणनया तत्स्थानज्ञानं भवत्येवेति भावः । अथ वृत्ते रेवा कथं कार्येत्यत आह--कुमध्यतुशोपरिगति । कुवृत्तं मध्ये यस्याः सा चासौ तुङ्गपरिगा च । उच्चस्थानात्षङ्भान्तरेण चिहनं कृत्वा तत्स्थानमारभ्योच्चस्थानपर्यन्तमृज्वी वुत्रमध्यभा गस्थविन्दुस्पृष्टा रेखा कार्येत्यर्थः । कुमध्ये कुवृत्तं मध्ये यस्यैतादृशे ऋक्षाघूत्ते तत उच्च- रेखायास्तिर्यगन्या द्वितीया रेखा कार्या । सुधियेत्यनेनोच्चस्थानादुभयत्र नवी . शन्तरेण तद्रेखगं स्यादिति सूचितम् ॥ ११ ॥ ननूचस्थानाद्वृत्तचतुर्भागाः कृतः दृतः क्षुःश्च ग्रहस्थानान्न कृता इत्यतः प्रतिमण्डललिखनादिप्रतिपादनच्छलेनोचरमुषजनिक। -उच्चोन्मुखीमिति । कुमध्यात् कुवृत्रस्य मध्यं स्थानं बिन्दुरूपं समादद्भर्थः । यद्यपि तत्क क्षावृतमध्यं भवति तथाऽपि संनिहितत्वेन लाघवाच छु डं नोक्तमिति ध्येयसं । उच्चस्थानाभिमुखीम् । अन्यफलज्यक परमफलज्या स्पष्टाधिकारोपरिध्यवगतत्रिज्य द्वभुजफलरूपामित्यर्थः । तदग्रेऽन्यफलज्यमितयैकदेशस्य चिह्नरूपस्याग्रे त्रिभज्यया प्रतिमण्डलं विलिखेत् । एवकाराचान्गतव्यासार्धेन कक्षवृतं तन्मितव्यासार्थेन प्रतिम ण्डलमन्वर्थसंज्ञे लिखेत, । नतु ग्रहकक्षायाचिज्याच्यासार्धत्वेऽपि कलामानभेदाहक- क्षामण्डलभेदस्तद्दशापीति सूचितम् । अथैतद्वृत्तसमचतुभोगज्ञानार्थमाह--सैवेति । अत्र प्रतिमण्डले । ऊर्धरेखा सा कावृत्तथोच्चस्थानस्पृष्टा नया । ननूर्वरेखया उच्चस्थानपर्यन्तं सस्वादुच्चासनप्रतिमण्डलभागपर्यन्तं तद्भग इत्यत आह-स्विति । तुविशेषे । तेनोच्चस्थानादग्रे प्रतिमण्डलभागपर्यन्तमृजुमार्गेणोध्दरसा वर्धनीयेत्यर्थात् समञ्जसमेवेति भावः । तिर्यग्रेऽपरा प्रतिमण्डलसंबद्धोर्वरेखाभागाभ्यां मत्स्याबु- स्पाश्च तन्मुखपुच्छाग्ररेखा प्रतिवृत्तमध्यरूपतचिहनसक्ता प्रतिमण्डलपरिधिभागपर्यन्तं कायें त्यर्थः । एवकारादूर्वैरंखवत्कवृत्तस्थततिर्यगूख प्रतिमण्डले तिर्यगूखा न भवति । तद्रेखायाः प्रतिमण्डमध्यस्थत्वाभावादित्यर्थः । तथा च ग्रहस्थानात्कक्षावृत्तसमच तुर्भागाः प्रयोजनाभावान्न कृत इति भावः ॥ १२ ॥