पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ गौलाध्यायै

{ मंदीe-अथ , प्रतिमण्डलप्रयोजनरूप स्पष्टीकरणचसनां विवक्षुः प्रथमं केन्द्रभुजकोटिः यास्वरूपमन्त्रोषजातिफेन्द्रवन्नाभ्यां प्रतिपादयति--सुङ्गोध्र्वरेखेति । कआवृत्तस्थोच्चस्थानदू या रेखेकदेशरूपा । अस्मिन् लिखिते प्रतिमण्डले । यत्र परिध्येकदेशे लन सक्त । तत्र प्रतिमण्डलपरिध्येकदेशे । उच्चमुञ्च चिह्नं खलु निश्चयेन कार्यम् । अपिशब्दः समुच्चयार्थकस्तेन कक्षवृचप्रतिवृत्तयों- रुञ्चचिह्नं कार्यं नैकत्र। प्रतिमण्डलोच्चस्थानज्ञानर्थमेव कवृत्त उच्चभोगस्थानज्ञान स्याऽऽवश्यकत्वान्न तत्र तस्वत उच्चमित्यर्थः । ततः प्रतिमण्डलोच्चस्थानात् । तुङ्गभागैर्गणितागतच्चराश्यादिभोगस्य भागात्मककरणेन ये सावयवा भागास्तैरित्यर्थः । विलोमं कक्षास्थितमेधादितिक्रममर्गाद्विपरीतमार्गेणापसव्येनेति तात्पर्यार्थः । कक्षा- स्थितभागप्रमणेन प्रतिवृत्तं गणनया यंत्र चिह्नं तत्र मेषादेश्चिह्नं खलु निश्चयेन कार्यम् ।. गणितागतोच्वभोगस्य मेषादितः सिद्धत्वेन यथा कक्षावृत्ते मेषादित उच्च भोगेन राशिमभागादुच्चचिह्नं कृतं तथाऽत्रोच्चस्थानज्ञानात्तद्रागैवैपरीत्येन मेधादि स्थानस्योपपत्तिसिद्धत्वादित्यर्थः । अस्मात् प्रतिवृत्तस्थमेषादिचिह्नात् । गणितागतो ग्रहः । अनुलोमं सव्यमार्गेण । कक्षावृत्तवत्प्रतिवृत्ते देयं तदुच्चन्तिरम् । प्रतिवृत्त- स्थग्रहोच्चचिह्नयोरन्तरालं प्रतिवृत्तपरिध्येकदेशरूपम् । उच्चाहद्वा केन्द्रं ज्ञेयमत्र प्रतिवृत्ते । तेन कक्षावृत्ते लहोच्चान्तरसत्वेऽपि केन्द्रं न भवति । तत्रोच्चग्रहयरस स्वादिति सूचितम् । उच्चरेखाखणयोर्युतद्वयस्पृष्टोघरोच्चरेखैकदेशप्रातिवृत्तस्थुग्रहाचं- इनयोर्मध्येऽन्तरालेऽर्धघ्याकरा ऋज्वी रेखा प्रतिवृत्तान्तभुजज्या चकारात्सत्रेयैकदेशास कोच्चतरषड्भान्तरस्थानान्यतरग्रहविह्नयोरन्तरालमल्पं प्रतिवृत्तपरिध्यैकदेशरूपं तद्धनुर्भज इत्यर्थः । तिर्थस्थरेखाखणयोः प्रतृिवृतमध्यस्थतयैकदेशप्रतिवृत्तस्थग्रहचिह्नयोरन्त राले प्रतिवृत्तान्ततोऽर्धज्याकारा ऋज्वी रेखा कोटिः कोटिज्येत्यर्थः । अत्र कोटि अहणाद्भजज्याक्रटिज्ययोर्जात्यत्र्यस्रसंबन्धेन भुञ्जकोटित्वमस्तीत्युक्तम् । तत्र त्रिज्यायाः कर्णत्वादिति ध्येयं । चकारातिर्यग्यैकदेशसन्नप्रतिवृत्संभागगतस्थग्रहयोः प्रतिवृ- येऽन्तरमल्पं परिक्ष्यैकदेशरूपं / कोटिस्तद्धनुरियर्थः । ननूक्तभुजकोटिज्ययोस्तत्संज्ञा कुतः । व्यत्ययेनापि संज्ञायाः समुचितत्वादत आह-सेति । तिर्यङ्कस्थरेखाग्रहान्तराल पाऽर्धज्या । ऊध्र्वाधरा तुङ्गरेखवदित्यर्थः । बाहुगुण: । उक्तरूषा भुजज्या । तिर्यग् घृतमध्यस्थतिर्यग्वदित्यर्थः । तथा च- इष्टाद् बाहोर्यत्स्यात्पार्श्विन्यां दिशतरो बाहुः । यस्त्रे चतुरस्ने वा स कोटिः कीर्तिता तीः ।