पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलस्वरूपप्रश्नः । ११ बी समूहः। भचक्रमेव चक्रे भचक्रम् । यदि भूमेर्भूतधारपरम्परोऽङ्गी क्रियते तदा समन्ताद्वर्तमानघनभचक्रस्याऽऽधारे स्खाडितस्य भ्रमणं नोपपद्यत इत्पर्थः। तथा च सा भूः किमाकारा कियन्माना द्वीपानां कुठचलेन्द्राणां च कीदृगवस्था नभिति सर्वे नानाशस्राविचरणातू । बौद्धदंपतिवादिपक्षमधरीकृत्योपता- मित्यर्थः । १॥२॥ मीo-अथ य(१)प्तधिष्ण्यग्रहसंस्थितिरूपगोलालनरूपणस्योपपत्तिज्ञानोपजीव्यत्वेनाऽऽम्भ णात्पूर्वापरग्रन्थसंगत्यवगमार्थमुपपत्सिप्रश्ररूपगोलप्रक्षनिबन्धनोऽयं प्रक्षाध्यायः । पूर्वाध्यायेन गणितपदार्थानां सामान्यतो ज्ञानाचद्विशेषजिज्ञासोदथावश्यंभावादयमेव पूर्वार्ध खण्डनाध्यायत्वेन फलित इत्यवगम्यते । एतत्पदार्थतत्त्वज्ञातुरग्रे यावत्खण्डनं . न क्रियते तज्जिज्ञासकेन तावत्सस्य तत्तत्त्वप्रतिपादने सम्यगिच्छानुयात् । गुरोस्त- मतिपादनेच्छया शिष्याणां तत्तत्त्वबोधसंभवाधि( दि )त्यारब्धोऽयं प्रश्न ध्यायो व्याख्या यते । तत्र पूर्वध्यायप्रतिपादितग्रहगणितेक्यवश(ग)तभचक्रसंस्थानं तदुपजीव्यं निराकर्ते तन्मध्यस्थितवेनावगतभूमिगोलरय निराधारस्याऽऽधारप्रश्नव्याजेन भूमेर्निराधारतामनृङ्भ खण्डयति---भ्रमद्विति । भ्रमद्रचक्रचक्रन्तः । भानामश्विन्यादिनक्षत्राणां चक्रे समूहस्तस्याऽऽश्रयीभूतं यच्ची पाञ्चभौतिकं गोलाकारं वस्तु भ्रमतस्तद्गलस्यान्तर्मध्ये गोलप्रदेशेभ्यस्तत्परि- धिव्यासार्धेन यदेकं स्थानं तन्मध्यस्थितीकाशे शतं तद्वलकेन्द्रं तत्र गगने स्थिता धरा गगनेचरैर्महेश्वन्द्रबुधशुक्रसूर्यादिभिर्धेत समन्ताद्याप्ता । यथा नक्षत्राधिष्ठितगोलो भूमेः समन्तातुल्यान्तरेणास्ति तथ ग्रहास्तदन्तर्गताकाशे भूमेस्तुल्यान्तरेण अम न्तीत्यर्थः । एतादृशीयं स्वाश्रयःया प्रत्यक्षा भूः केनाऽऽधारेण धृता तन्मध्यस्था काशविशेषस्थत्वेन सदा स्थिरेत्यर्थः । येनाऽऽधारेणेयं भूरधस्तन्मध्यस्थाकाशविशेषा- दधोभागे नेयानं गच्छेत्तमाधारं वदेति शेषः । अयमभिप्रायः । सृष्ट्वा भचक्रमित्या- दिना भूमेः समन्तातुल्यान्तरेण नक्षत्रचक्रग्रहाः प्रवहवाय्वाघातेनाऽऽकाश उदयास्त दर्शनान्यथानुपषया भ्रमन्तीतिं ज्योतिःशास्त्रतवनैरुक्तं तन्न युक्तिसहम् । एतेषां भूमितोऽभितो ग्रहणे भूमेस्तन्मध्यस्थत्वानुपपत्तेः । नह्याधारं विनाऽऽकाशे किंचिदपि वस्तु प्रसिद्धम् । प्रत्युत गुरुत्वात्पतनमेव भूमेस्तेन भूसमन्ताद्भचक्रादीनां श्रमण नुपपत्तिः। यदि चाऽऽधारेणेव भूमिस्तद्रोलमध्यस्थैव तद् तदाधारस्याऽऽकाशस्थत्वेन पत नसंभवादाधारान्तरमेवं तस्याप्येवमाधारपरम्परा भ्रमङ्गलप्रदेशविशेषसंलगेति तद्मणानु पपत्तिः । तथा चैतद्वचक्रसंस्थानस्यायुक्तत्वात्तन्मूलकसर्वग्रहगणितायुक्तोच्छेदः । उक्त महगणितस्य प्रहागत्युपजीव्यत्वात् । मुहूर्तेश्च पूर्वतोऽपरत्र भूमावाधारे वा प्रतिब