पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेद्यकधिकारः। १७३ में०६७-इतिपटयुक्तपरिभषानुरोधेन सर्वेषभूधररेखणें कोटित्वाभ्युपगमातदमसक्तम तिर्यग्रेखायां भुजत्वाभ्युपगमाच्च तत्संज्ञा सम्यगुक्तेति भावः । तुकारात्कोटिभुजागस ततिथंग्रेखायां कर्णवाङ्गीकाराग्रकृते त्रिज्यायाः कर्णत्वमनयाहतमत एव पूर्वमिश्रा त्रिज्या सा अतिरित्याद्युक्तं सम्यगित्यर्थः ॥ १४ ॥ इदान फलानयन इकठ्यतोषपात्तमाह मध्यस्थरेखे किल वृत्तयोर्ये तदन्तरालेऽयफलस्य वा । तचैतः कोटिगुणो मृगादौ कक्षादिकेन्द्रे तद्धो यतः स्यात् ॥१५॥ अतस्तदैक्यान्तरमत्र कोटिर्द्रज्य भुजस्तस्कृतियोगसूत्रम् । कर्णः कुमध्यप्रतिमण्डलस्थखेटान्तरे स्पष्टखगो हि दृश्यः ॥ १६ ॥ कक्षाख्यवृते श्रुतिसूत्रसक्ते फलं च मध्यस्फुटखेटमध्ये । मध्येऽश्रमे स्पष्टखगादृणं तत्पृष्ठस्थिते स्वं क्रियते ततश्च ॥ १७ ॥ तयोः कक्षावृत्प्रातिवृत्तयोर्मध्यस्थे ये तिर्यगूखे तयोरन्दरं सर्वत्रन्रपफळ “यातुल्यमेव स्यात् । अतोऽन्यफलप्यागादुपरि पतिवृत्तस्य कोटिज्या मृगादौ केन्द्रं भवति । कक्षौ तु तेधः । अतः कोटिज्यान्यफळउपयोर्योगवियोग कृतौ । तथा छते सति कक्षामध्यगतिर्यग्वावधेः स्फुट कोटिर्भवति । कोटि तच्छपध्ययोरन्तरं दर्पं स भुजः। कोटिवगैक्यपदं कुर्ण इत्युषषत्रम् । कर्णा नाम प्रहकुमध्ययोरन्तरसूत्रम् । तचं कक्षमण्डये यत्र चनं तत्र स्फुटो अह्नः। स्फुटमध्ययोरन्तरं फलम्। तच्च मध्यग्रहस्फुटे प्रहेऽधिके धनमून झणं क्रियत इत्युपपन्नम्। एवं मन्दफ़टेन मन्द्रस्फुटः शीघफलेन स्फुटः स्यात्।१५१६१ ॥ म०डी०-अथ कर्णस्पष्टग्रहफलतद्धनर्णतस्वट्ठपमुपजातिकाभिराह-मध्यस्थरे इति । वृत्तयोः कक्षाप्रतिवृत्तयोरें मध्यस्थरेखे । द्विवचनान्मध्यस्थं तिर्यप्रेखाद्वयम् । तदन्तराले । तद्रेखयोर्मध्य जुमार्गे परमफलस्य ज्या । किल निश्चयेन । यतो भूमध्यात्सदन्तरेण प्रतिवृत्तमध्यं पूर्वमुपकल्पितमत उपपत्तिसिद्धं तदन्तरम् । कर्णमर्णे तदन्तराले न ततुल्यान्तरं किंत्वधिकं प्रतिमण्डलोच्चस्थानादपतः पूतो वा त्रिभमध्यस्थे प्रतिवृत्सग्रहे मकरादिषड्भान्तरगतं केन्द्रं भवति । तत्रान्यफलज्योग्ररू पात्प्रतिवृत्तस्थतिर्यङ्मध्ये रेवैकदेशादुपरि कोटिज्या भवति । त्रिभाधेकान्तरेण स्थित- ग्रहे तु कर्कादिषडभान्तर्गतं केन्द्रम् । तत्रान्यफलज्यामदधः कोटिज्या यतः क्षार- णासदैक्यान्तरम् । तयोरन्त्यफलज्यकोटिज्ययोर्मुर्गकर्कादिककेन्द्रं क्रमेण योगोऽन्तरम् । न भूगर्भ कक्षावृतमध्यस्थतिर्यग्धैकदेशप्रतिवृत्तस्थमहान्तर ऊध्र्वाधररेखारूपा स्पष्ठा कोटिः