पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेद्यकाधिरः । &७ म० टी०-रस्य वैयर्थापत्तेः । केन तदन्यतरफलेन स्पष्टत्वं भवतीत्यस्यानिर्णयाच्चेत्यत इन्द्रवन्नयोचरमाह-मध्य इति । हि यतः । मध्योऽहर्गणानुगतसिद्धभोगात्मको ग्रहः स्वे निजे मन्दप्र- तिमण्डले । परस्परग्रहप्रतिवृत्तसंबन्धाशङ्कावारणार्थं स्वे इत्युक्तम् । भ्रमति पूर्वगत्या गच्छति । अतो मन्दफलसंस्वतो महो मन्दस्फुटः। न स्फुटः । कारणमाह-मन्दस्फुट इति । मन्दफलसंस्कृतमध्यग्रहः । दायप्रतिमण्डले बिम्यामकरूपेण शराभावे भ्रमति । चकार एवकारार्थकस्तेन मध्यग्रहः शीघ्रप्रतिवृत्ते शत्रफळसंस्कृते मन्दप्रतिवृत्ते भ्रम तीति शङ्कानिरासः । तथा च मन्प्रतिवृत्ते, बिम्बात्मकरूपेण भ्रमणाभावान्मन्दफं लसंस्कृतो न स्फुट इति भावः । अतः कारणाच्छीघ्रकर्माणि तन्निमित्तमित्यर्थः ।। इह कक्षायां मन्दस्फुटः प्रदेशविशषाचिह्नात्मको मध्यप्रहः प्रकल्प्यः । वस्तुतस्त स्य मध्यत्वाभावात् । अहर्गणानीतस्यैव मध्यस्वभ्युपगमाच्च । ननु शीघ्रफलं मध्यग्रहादानेयम् । तथा च यथा कक्षायां मध्यप्रहस्थानसवेऽपि मन्दप्रतिवृत्ते मध्यमग्रह भवति तथा तत्सिद्धकक्षास्थितमन्दस्फुटः शत्रप्रतिवृत्त उक्तरीत्या देयः । मैन्दस्फुटकक्षाप्रदेशकर्णसमसूत्रेण ग्रहबिम्बादर्शनात् । तत्वहर्गणानीतस्तत्संबन्धेन कर्ण मार्गे यः कीदेशस्तन्मार्गेण स्रप्रतिवृत्तस्थग्रहबिम्बदर्शनास कक्षाप्रदेशभोगः स्पंष्टग्रहस्येति भौमादिफलक्रमोपपत्तिः । ग्रहबिम्बस्यैकत्वेन मन्दशीघ्रप्रतिवृत्तयोस्तस्यं युगपद्भ्रमणासंभवात् । कालनियमे तु मन्दशीEफलयोर्गणितसाध्यत्वप्रसङ्गाच्च । . एक फलसंस्कारेण ब्रह्मचार्येभौमादिविम्बानामदर्शनोपलम्भात् । अहबिम्धस्यैकचेन तस्य शत्रप्रतिवृत्तेऽवस्थानान्भन्दप्रातिवृते मध्यमध्यग्रहावस्थानं तन्मध्यग्रहसनार्थं कल्पितं न वस्तुभूतम् । तत्र बिम्बमन्यथ शश्रिफळानुपपत्तेः । विपरीतक्रमाघस्थानकल्पनं त्वाषक्तफलदानक्रमदर्शनेन सूर्यचन्द्रप्रीतिविपरीतरीतिकल्पनगौरवेण च निरस्तमिति तात्पर्यम् । यत्तु कक्षामण्डलनेमिगं दिविसदश्चितं स मध्यग्रहो यन्मन्दप्रतिमण्डले स च मूवुस्पष्टः फुटः शैत्रग इति । तत्र मध्यमन्वस्फुटयोरेव मन्दशीव्रप्रतिवृत्तयोः क्रमेण दामोक्तेः स्फुटत्वानुपपत्तिश्च ॥ १८ ॥ इदानीमुच्चोपलिमाह- श्रमम्प्रहः स्वे प्रतिमण्डले सृभिः स यंत्र कक्षवलये विलोक्यते । स्फुटो हि तमस्य फलोपतये प्रकल्पितं तुङ्गमिहाऽऽद्यसूरिभिः॥१९॥ यः स्थाप्रदेशः प्रतिमण्डलस्य दूरे भुवस्तस्य छतोचचसंज्ञा । सोऽपि प्रदेशश्चलंतीति तस्मात्प्रकल्पिता तगगतिर्गतिनैः ॥ २० ॥