पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ भौलाध्यायै -- उच्चाद्धर्मान्तरितं च नीचं मध्यः स्वनीचोच्चसमो यदा स्यात् कक्षास्थमध्योपरि कर्णसूत्रपातास्फुटो मध्यसमस्तदानीम् ॥ २१ ॥ उच्चवेशात्क्रमेण चटितस्य फटप्रवृत्तिर्दश्यते । अतस्तुङ्गं कल्पितम् । शेषं स्पष्टम् । मध्यगतिवासनायां च सविस्तरमुक्तम् ॥ १९ ॥ २० ॥ २१ ॥ म७ीe-ननूक्तच्छेयके ग्रहदानं कक्षायां प्रातिवृत्ते च युक्तम् । तत्स्पष्टस्वरूपावगमस्य विना तद्दानमशक्यत्वात्परं तूच्चदानं तत्र किमर्थम् । उच्चपदार्थस्याऽऽकाशे दर्शना भावेनावस्तुभूतत्वादित्यतो वंशस्थवृत्तेन तदुत्तरमाह--भ्रमान्निति । स्वे प्रतिमण्डले मन्दशीघ्रप्रतिवृत्ते स क्रमेणाहर्गणानीतमध्यो मन्दस्फुटो अहो प्रमन्गच्छन्पूर्वतो नृभिर्भपृष्ठस्थैरैनुष्यैः कक्षावृते यत्र यस्मिंन्प्रदेशे दृश्यते तस्म देशकर्णसमसूत्रेण भूगर्भसंबन्धद्वारा दृश्यत इत्यर्थः । तत्र तत्कक्षाप्रदेशे । हि यतः स्फुटे यथायोग्यं मन्दस्फुटस्पटुग्रहयोर्भागोऽतो ग्रहस्य कक्षावृत्ते मध्यस्फुटग्रहयो रन्तरं फलम् । तदुपपत्तये तदुत्पादनार्थम् । इह कक्षवृत्ते । चाऽऽद्यसूरिभिः प्राचीनमोलतवाभिगैस्तुङ्गं यथायोग्यं मन्दशघ्रोच्चं प्रकल्पितं दत्तम् । प्रकल्पितमि यनेनाऽऽकाशे तददर्शनादवस्तुभूतमपि फलानुपपत्याऽङ्गीकृतमित्यर्थः । तथा च मध्य- स्टग्रहचिह्नयोरन्तररूषफलस्य मध्यस्फुटभुजान्तररूपत्वेन दर्शनालस्योंवरैरेवाधीनत्वाच्च तज्ज्ञानार्थमुक्तरीत्योभयत्र वृत्त उच्चदानमावश्यकम् । अत एव त्रिज्याहता कर्णहृता भुजज्या तच्चापबाह्वोर्विवरं फलं वेत्युक्तं - स्पष्टाधिकारे । अन्यथा फलोपजीव्यभुज कोटिज्ययोः स्वरूपदर्शनानुपपत्या कथमपि तत्साधितफलमुपपतािसखं न स्यादिति भाषः ॥ १९ ननु फलोपपयर्थमूर्घरेरखासंबन्ध्युच्चसंशं कुतः कृतम् । तदितरसंज्ञापेक्षय कारंभांवादित्यतस्तद्वत्समुच्चगत्युपपत्तिं चोपजातिकयाऽऽहु---यः स्यादिति । भुवो भूगोलगर्भात्प्रतिमण्डलस्य यः प्रदेशो दूरे स्यात्तस्य प्रदेशस्यचसंज्ञा कुतां । ऽच्चत्वात् । तथा च ग्रहाधिष्ठितप्रतिवृत्तस्य भूगर्भ मध्यप्रदेशाभावाद्धेमध्या . प्रतिवृत्तमेकदेशेनोच्चं भय हैं , तत्प्रदेशादूर्वरेखया भुजज्यादिमूलत्वादतस्तत्प्रदेश। मेधादिभोगमिति ज्ञानार्थमुच्चमहर्षेणानुपातसिद्धत्वमुक्तम् । तत्रोच्वभोगज्ञानार्थमव कक्ष यामुच्चप्रदेशाभवेऽप्युच्चस्थानमङ्गितमिति भावः । ननूच्चप्रदेशस्यैकवेनाहर्गणानुपास्त सिद्धच्चं प्रतिदिनविलक्षणमसंगतम् । नहि कवृतं विलोमगत्या प्रत्यहं किंचिच्चलति । येन तदुपपानिः । कक्षाप्रदेशस्याऽऽकाशरूपत्वेन चलनासंभवादित्यत आह-सोऽपीति इति । यतः स प्रतिवृत्तसंबन्धी प्रदेशश्चलति । कक्षायामितस्वपूर्वगत्या भवति ।