पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेद्यकञ्चिकारः । ७४ भ०डी०-यकक्षाप्रदेशसमसूत्रेणापि यद्दिने तद्वितीयदिने तत्कक्षाप्रदेशाग्रिमप्रदेशस्य समसूत्रेण भवतीत्यर्थः । अपिशब्दप्रतिवृत्तप्रदेशस्याऽऽज्ञाशरूपत्वेन स्थिरत्वेऽपि वाय्वा त्मकत्वकल्पनेन तद्मनमन्यथानुपपत्त्या कल्प्यत इत्यपि सूचितम् । तस्मात्कार- णानुङ्गगतिरुच्यस्य गतिः प्रत्यहं गतिलैस्तद्विशेषसूक्ष्मप्रमेयाभिरैः प्रकल्पिता । अनेनावस्तुभूतमपि दृष्टफलोपपत्तिप्रतिपादनार्थमझ क्रियत इति स्पष्टमुक्तम् । तथा च यत्कक्षाप्रवेशसमसूत्रस्थप्रतिवृत्तच्चस्थानादुक्तरीत्या फलमुपपादितं याद्दिने [तत्] द्वितीयदिने तदुक्तरीत्यैव तदुच्चस्थानावगतफलं ब्रह्मादिभिर्विसंवादि दृष्टम्। तत्कर्णसिद्धस्पष्टगहस्था नद्वारा ग्रहचिम्बादर्शनात् । तैश्च पूर्वोच्चस्थानस्किंचिदन्तरेण कक्षामागें सख्ये उच्च स्थाने कल्पिते । तस्मादुक्तरीत्या प्रतिवृत्तफरणेनेक्तरीत्या द्वितीयदिने फलसंवावदर्श- नादुष्यं प्रतिक्षणं विलक्षणमस्तीति कल्पितम् । तदुपपत्त्यवगमार्थं च भूगर्भादन्त्य फलज्यायुतत्रिज्याच्यासार्धेन यइवृत्रमाकाशरूपं तत्र यद्दिने यस्मिन्प्रदेश उच्चं तद्वि तीयदिने तस्मात्सव्येनाग्रिमप्रदेश उच्चमिति विनिगमनाविरहात्क्रमेण तद्वृत्तप्रदेशाना सुश्चत्वमङ्गीकृतम् । तत्रोच्चस्थाने प्रतिवृत्तच्चप्रदेशपरिध्येकदेशसंलग्नताया आव श्यकत्वादन्यथोच्चत्वयाथात इति भूगर्भादन्यफलज्यान्तरेण प्रतिवृत्तमध्यमनुदिनं सव्येन चलतीति कल्पनाप्रातिवृत्तमेव चलितं तच्चलनेन कक्षायामुच्चं चलतीति सिद्धम् । अनेकप्रतिक्षणकर्षितप्रतिबूतेभ्यः कल्पितैकप्रतिंबुसगतिकल्पनस्थ लघुभूत त्वञ्ज क्षतिरुक्तार्थ इति भवः ॥ २० ॥ नन्वनुभवन्निदमुच्चचलनं कथमङ्गी क्रियत इत्यतोऽस्य फलोपपतये प्रकल्पितं तुङ्गतमिति कुत इति पूर्वपक्षौ सरकथनष्छलैनेन्द्रज्या तदुत्तरमाह-उच्चादिति । उच्चस्थानांत्वद्राश्यन्तरेण प्रतिवृत्ते कक्षयां वा यथानं तत्र नीचं..करायचे चलति तथा नीचमपि चलति । तयोरूर्वरेखासंबन्धेन घराइयन्तर इति नियमात् । यदा यस्मिन्नभीष्टफले मध्याहर्गणानीतो मन्दस्फुटो वेति यथायोग्यम् । स्वनीचोच्चसमों । मान्ये शेध्यं स्वपदेन विवक्षितम् । तव तन्नीचोचं च यथायोग्यं ततुल्यं स्यात्सदनीं तद् भीष्टकाले । स्फुटों अहो मन्दफलसंस्कृतः शीघफलसंस्कृत व मध्यसमः । यथायोग्यमहर्ग णानीतेन भन्दरफुटेन वा तुल्यः स्यात्। कुत इत्यतो हेतुमाह---कक्षास्थमध्योपरीति । कक्षवृक्षस्थं यदुक्तरूपं मध्यहिनं तदुपरि । भूगर्भात्प्रतिद्गतमहोपरि नीथिमाने सूत्रं कर्णस्तस्य स्वानुरुद्धमार्गेण यत्सूत्रं कक्षामण्डलावधिः । तस्य पातसंबन्धा । कफप्रदेशकर्णसूत्रसंपाते खलु स्पष्टमहस्थानम् । तत्प्रकृते मध्यप्रहस्थान एव सिदम् । कर्णस्य दैरसैकदेशत्वेन सिद्धत्वादित्यर्थः । तथा च नीचोच्यतुल्यग्रह मध्यस्फुटयो- भेदफलाभावः । तदमत पृष्ठतश्च महे मध्ये स्फुटग्रहचिह्नयोगेंदासदन्तरं २३