पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ गोलाध्धये भ०डी०-फलमुत्पद्यतेऽतो यथोच्चनीचभ्यामन्तरितग्रहस्तथा फलं भवतीत्युद्धं तद्विप्रकर्ष- जनितफलज्ञानार्थमुपयुक्तमिति सम्यगुक्तमस्य फलोपपत्तये प्रकल्पितं तुङ्गमितीति भावः । एवं च यकक्षाप्रदेशसमसूत्रेण मध्यतुल्यः स्पष्टो ग्रह दृष्टस्तथा द्वितीयपरिवर्ततर्क क्षवृत्तप्रदेशसमसूत्रेण मध्यतुल्यः स्पष्ट दृष्टः । किंत्वन्यप्रदेशसमसूत्रेण दृष्ट इति फलभावे ग्रह एवोऽस्त्रं तच्चलनं प्रत्यक्षप्रमाणान्न छिंचिदनुभवविरुद्धमिति तात्पर्यम् ॥ २१ ॥ इदानीमन्यदाह उच्चस्थिते व्योमचरः खदूरे नीचस्थितः स्यान्निकटे धरिष्यैः। अतोऽणबिम्बः पृथुलश्च भाति भानोस्तथाऽऽसन्नसुदूरवर्ती ॥ २२ ॥ स्पष्टम् ! ! २२ ॥ इदानीमन्यद्द प्रकारान्तरमाह उक्ता मयैषां प्रतिवृत्तभङ्ग्य युक्तिः पृथक् श्रोतुरसंभ्रमाथ् । स्पष्टीकृतेस्तां पुनरन्यथाऽहं नीचोच्चवृतस्य च वच्मि मया ॥२ श॥ इह किळ स्पष्टीकरणयुक्तिः प्रतिवृत्तभङ्गश्च भयो। अध तामेव गीय- चवृत्तभङ्गञ्च वच्मि ॥ २३ ॥ इदानीं तां भङ्गिमाह कक्षास्थमध्यग्रहाचि नतोऽथ वृत्तं लिखेदन्यफलज्यया तत् । नीचोच्चसंज्ञ रचयेच्च रेखां कुमध्यतो मध्यखगोपरिस्थास् ॥२४॥ कुमध्यतो दूरतरे प्रदेशे रेखयुते तुङ्गसिंह प्रकल्प्यम् । नीचं तथाऽऽसन्नतरेऽथ तिर्यङ्नीचोचमध्ये रचयेच्च रेखम् ॥२५ नीचोच्चवृत्ते भगणाङ्कतेऽस्मिन्भाग्वे विलोमं निजकेन्द्रभाषा । शैध्येऽनुलोमं भ्रमति स्वतुङ्गादारभ्य मध्ययुचरो हि यस्मात् ॥२॥ अतो यथोक्तं मृदुध्रकेन्द्रं देयं निजोच्चाद् शुचरस्तदशे । दोज्यैरुच्चरेखावधि खेटतः स्यातिर्थस्थरेखाधि कोटिशीष ॥२॥ प्राग्वत्कक्षावृत्तं चक्रांशाङ्किनं कुरत्वा तत्र मध्याहं च द्खा अहर्चिलऽन्याट यांप्रमाणेनान्यद्वृत्तं लिखेत् । तन्नीचोच्चवृत संज्ञम् । अथ भूमध्याहोपरिग रेख किंचिद्दीर्घ कार्या । साऽत्रोपरेखा । चोघवृत्ते भूमेर्दूरतरे महे रेल- युत उऽयं प्रकल्प्यम् । आसन्ने रेखयुते नीचम् । नीचोऽचिनाभ्यां भरूपम्