पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेद्यकाधिकरः । ४७९ पथ तियेंग्रेख मध्ये कार्या । तस्मिन्वृत्ते केवगत्योच्चस्थानादारभ्य मध्यग्रहो अमति । मदे धियं ध्येऽनुलोमम् । अदः कारणान्मन्दीन्द्वमुच्चादियेमं धेयम् । शीघ्रकेन्द्रमनुक्रमम् । तद्ये प्रहः । अत्रापि ग्रहीचरेवान्वरे दोषा । मीप्तिर्यप्रेखयोरन्तरे कोटिज्या २४२ ५॥२६॥२॥ स०वी०- ननु फलान्यथानुपपत्या प्रहस्थितिप्रतिकृतेऽस्तीति कल्पनेन वस्तुतस्तत्र तस्य स्थितिरित्यत उपजातिकथाऽऽह--उच्छास्थित शति । उच्चस्थितो महो विम्बरूपो भूगोलादतिदूरे स्यात् । नीचस्थितो ग्रहों भूगो- कुंकुलि समीपे स्यात् । अतिवं यमादह ऊध्र्वमधश्वधिकं न स्याचस्वम् । अतो निकटस्थत्वात्क्रमेणाणुबिभ्वः सूक्ष्माबिम्बः पृथुलः स्थूलबिम्बो भाति । भूग्रु अमनुष्याणां असते . । चकाराद्यथोच्चाटुप्रहस्यान्तरं तथा तथा बिम्बं वर्धत नीआयथाऽन्तरं तथा । भातीत्यनेन अहनिम्बस्याविकृतस्य ह्रसतीति सूचितम् शन तथा । नतु भवति वस्तुतस्तदुपचयापचयाविति यतितम् । तथा च प्रतिद् सस्यग्रहस्योञ्चस्थाने भुवो दूरस्थत्वद्ब्रह्मबिम्बं सूक्ष्मम् । निकटत्वान्भ नीचस्थाने हइदृश्यत इति प्रत्यक्षानुभवदुच्चस्थानानीचस्थत्वं कालक्रमेणैव संभवतीति शक्रस्य प्रतिवृत्तावस्थानं तत्वत एव । ऋक्षवृनस्थत्वे तु तस्य भमितोऽभितस्तुल्यान्तरत्वा देविकृतग्रहबिम्वदर्शनापतेस्तद्धितवृत्तावस्थाने मानाभावाच्चेति भावः । नीचस्थोऽपि कदाचित्सूक्ष्ममूर्तिर्दश्यत -भानोरिति इयाशङ्कयाऽऽह्व-। सूर्यात्सकाशादासअसुदूरवर्ती प्रहः तथा । अत । पूर्वापरान्तरेण क्रमेण एवाणयिम्यो महाबिम्बश्व भाति। तथा अ सूर्यमण्डलायथा ग्रह आसनस्तथा सूर्यकिरणप्रतिहतनयनैर्महर्बिम्बं निष्प्रभ• मल्पं च दृश्यत इति सूर्यासन्नस्य नीचस्थवेऽप्यल्पमूर्तिदर्शनमविरुद्ध सुर्यमण्डला अषा ग्रहेऽतिदूरे तथा सूर्यकिरणाप्रतिहतनयनैर्महबिम्बं सप्रभं महज दृश्यते । अत एव कलांशान्तरेणास्तदथारम्भे । न सूर्यसांनिध्यपूर्वाभ्यां संहरिभ्यापत्रयो एषा । तस्याविकृतत्वादन्यथा तदशेनापि सिंम्बसाधनापतेरिति भावः ॥ २२ ॥ अपेक्नमुपसंहरनुपपत्तिप्रतिपादकप्रकारान्तरमिन्द्रप्रय प्रतिजनौसेन्-युरोति । रूपीकृतेः स्पष्ठाधिकरोतगणितकाय युक्तिः पदार्थस्वरूपक्षदरूपा एष अतिमा बिता । प्रतिवृत्तभङ्ग्या प्रतिंबूतरचनया मया भास्करचार्येण उस । ननु अश्रफलमव्य दत्तयोर्वे भूमध्यात्प्रतिवल यमिदं स्यादथासखण्डेन वृत्रम् । भवति हि निजकक्षामण्डेलाले यदन्यत्पफलगुणवृत्तं स्थनीयस्यमेतत् ।