पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ ९ गलथये म०डी०- इत्यादिना पूर्वचार्यः प्रतिवृत्तनीचम्दवृत्तयः कक्षवृत्ते लिखनप्रतिष बनाचइिदं केवलं प्रतिद्वंचरस्चनं कथमुक्तमित्यत आह-पृथगिति । श्रोतुः स्पष्टीकृतिवासना शिसः । असंभ्रमार्यम् । सम्यगपनेतुमशक्यो यो अमस्तवाचनं तद्विरुद्धोऽसंभ्रमस्तसं घननिमित्तं शिष्यस्य तत्र दुरूहतयाऽबोधो न भवत्वित्येतदर्थमित्यर्थः । पृथळ नीचोच्चवृत्तव्यतिरेकेण केवलं प्रतिवृत्तरचनयोक्तेत्यर्थः । तथा च शिष्याणां पूवोंक्तौ वृत्रयसद्भावादेक एव प्रहस्तत्र|त्र च ॐथं अमतीति प्रमों भवति । तदत्तमु ज्याभिमुखमुडियेदित्याद्यनुजेश्च मया युक्त्युपजीव्यमात्रमेव तदुक्तमधिकत्यागेनोक्तमि स्याविरुद्धमिति भावः । ननु नीचोच्चवृते यज्ज्ञानं तत्प्रतिवृत्ते कथं स्यादिति तस्यागोऽनुचित इत्यत आह-तामिति । स्पष्टीकृतिवासनाम् । पुनाद्वितीयवारम् । अभ्यथा-- उक्तरीक्ष्यन्यरीत्या । नीचोच्चवृत्तस्य भङ्ग्या अहं भास्कराचर्यः समन न्तरमेव वच्मि । अत्रापि पृथश्चतुरसंभ्रमर्थमित्यन्वेति । तेन प्रतिवृत्सत्यागात्केव- ळनीचोच्चभ्रूत्सरचनया युक्तं बदमीत्यर्थस्तथा च तज्ज्ञानसंभवान्न क्षतिरिति भावः । नत्वे(न्)वमेकत्र तदुभयलिखनं पूर्वाचार्योक्तं युक्तम् । लाघवात् । त्वदुक्तं च गौरवाइयुक्तमित्यत आह--च भूय इति । भूयस्तृतीयवारमित्यर्थः । चः समुच्चये । तेनोभयमप्येऊँत्र लिखिस्व मिश्ररचनया तद्वासनां वच्मीत्यर्थः । तथा च पूर्वोक्तमपि ठभुतमन्नाऽऽहृतम् । तत्र लीलयैव श्रोतृणां बोधोत्पल्यर्थं मया पृथतिवृत्तनचो ८ववृत्तभङ्ग्या गुरुभूतमपि पूर्वमस्यावश्यकतयोक्तमिति न युक्तं मदुक्तमिति भावः ॥ २३ ॥ अथ प्रतिज्ञातं विवक्षुः प्रथममुपजातिका मीचेच्चवुर्वरेखाश्चनमाह-- कस्थिति अथ त्रिभज्यकासंमिंतकीटेनेत्यादिना पूर्वोक्तेनाभीष्टस्थाने भगणाङ्कितक्षा- घृक्षसंपादनानन्तरमित्यर्थः । कक्षास्थमध्यग्रहचिहतः कक्षावृत् मेषादिस्थानान्मध्यम भोगेन यत्स्थानं तच्चिलादित्यर्थः । अन्त्यफलज्याध्यासार्धेन वृत्रं लिखे । तत्संज्ञामाह--तदिति । लिखितं वृत्तं नीचोच्चसंज्ञा भवति । तत्रैकमूर्ध्वरेखां मध्यतो भूवुत्तमध्यबिन्दुस्थानमारभ्येत्यर्थः । मध्यग्रहाचलं स्पृष्ट्वा नचच्चवृत्तपराघपयन्त वयेत्कुर्यात् । चकारात्कुमध्यतः कास्थसषभग्रहचिह्नपर्यन्तं रेखाः कार्या । एवं वृत्सत्रं [ य पृष्ठंकोऽर्धरं भवति । कक्षाबुरे कुमध्यस्पृष्टा तिर्यगूख अहचिह्न त्रिभान्तरेण कक्षापरिधेयेकदेशसक्तान कथं ॥ २४ ॥