पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छंश्चकाधिकारः १८ ३ म७८०- नन्वन्यफलज्योत्पन्नं वृत्तं नीचोच्चसंशं कुत इत्यत उत्तरं तत्समचतुर्भाग करणं चेन्द्रवज्ञयाऽऽह---कुमध्यत इति । कुमध्यतो मध्यबिन्दुस्थानात् । इह कस्थमध्यग्रहचिलमध्यकान्त्यफलज्या- व्यासार्धवृत्तपरिधौं । दूतरे प्रदेशे । अतिदूरस्थितो यः परिधिप्रदेशैकदेशस्तस्मि- न्नित्यर्थः । तुङ्गमुञ्चं प्रकल्प्यं तच्चिह्नमङ्कनीयमित्यर्थः । प्रकल्प्यमित्यनेन ग्रह बिम्वे तत्स्थेऽणुबिम्बदर्शनदुञ्चस्थानं सुज्ञेयमन्यथा तज्ज्ञानमशक्यमाकाशे वृताना मदर्शनदिति सूचितम् । नन्वतिदूरस्थप्रदेशस्यास्मिन्वृत्ते कथं शनं स्यादत आह- रेखयुत इति । ऊध्र्वरेखाग्रसक्ततत्परिध्येकदेश एव दूरस्थानमिति भावः । कुम- ध्यस्थानादासन्नतरेऽतिनिकटे । तथा चान्त्यफलंज्याच्यासार्धवृत्रपरिध्येकदेशर्वरेखायुति प्रदेशे नीचं कर्तव्यम् । अत्रापि तत्स्थग्रहस्य स्थूलबिम्वदर्शनानीचत्वमुच्चस्थानाद त्यन्तमिति ज्ञानमन्यथा नेति सूचितम् । तथा च कुमध्यग्रहस्यातिदूरसमीपयोस्तद न्तरेणाभितो भ्रमणदुच्चनीचस्थानस्तपरिधिवृत्ततन्मध्यस्थकक्षाप्रदेशान्त्यफलज्याद्या साधेन भवतीति तवृतं नीचोच्चसंज्ञमुभयसंबन्धादिति भावः । अथानन्तरम् । नीचोच्चमध्ये तत्संज्ञवृक्षमध्ये । चकारादूर्वरेखयास्तिर्यरेखाग्रहमध्यार्चिलसक्तानी चोच्चचिह्नभ्यामुभयतः समानान्तराभं कुर्यात् न मध्य इत्यनेन तिर्थप्रेक्षा . मृत्ततो बहिर्न नेया किंतु वृत्तपरिधिसक्काग्रा कायैति | सूचितम् ॥ २५ ॥ अथात्र फलवासनोषयुक्तकर्णस्वरूपं विवक्षुः प्रथमं तदुपजीव्यं भुजयानष्टि- ज्यास्वंरूपसंस्थानमिन्द्रवज्रोपजातिकाभ्यामाह--नीचोच्चेति । यस्माकरणात् । मध्योऽहर्गणानीतो महो मान्दे मन्दफलवासनोपजीव्यते । शैबरचे शीघ्रफलवासनोपजीव्यभूते निजकेन्द्रगस्या मन्दनीयश्चवृत्रो मन्दकेन्द्रगत्या मन्दोच्चगत्युनग्रहमध्यगत्या शीधुनीचोच्चवृत्ते शीघ्रकेन्द्रगत्य। ग्रहगत्यूनशीलोऽवग्- त्येत्यर्थः । मन्दशीघ्रमेण विलोममपसव्यमार्गेण कक्षायां यत्क्रमेण गच्छति ” तइि परीतमार्गेणेत्यर्थः । अनुलोमं सख्यमार्गेण कक्षायां यत्श्रमेण प्रहचिह्न भवति प्रत्यहं तन्मार्गेणेत्यर्थः । स्वतुङ्गामन्दनीचोच्चवृत्ते मन्दौच्चस्थानात् । शीघनीचोच्चावृत्तं शीघ्रोच्चस्थानादित्यर्थः । आरभ्य तदुच्चस्थानं पूर्वावधिं कृत्वेत्यर्थः । भ्रमत्यु तमार्ग क्रमेण प्रत्यहं गच्छतीत्यर्थः । हि निश्चयेन । तेन मन्दनीचोच्चभ्रूते प्रहः कक्षागमनमार्गाद्विपरीतंमार्गेण गच्छसीत्यतिविरुवम् । एकग्रहबिम्बेऽविरतविरुद्धगत्योरा- अयत्वानुत्पः । नहि प्रहस्वरूपं ३धा दर्शनाभावात् । शीघ्रगतिवृतेऽपि तथा दः