पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौलाध्यायै भ०डी०-कल्पनपतेवेत्याशङ्का निरस्त । एतदाशङ्कवारणस्य वक्ष्यमाणत्वादिति सुचितम् । अतः कारणाद्गणातेि द्वादशशिभागकलाविकलाच्छिते । अस्मिलि. विते मन्त्रोच्ववृते । मृदुर्शनकेन्द्रं निजयश्चान्मन्दनीचोच्चभ्रूत्ते मन्दोच्चस्थानान् भन्दकेन्द्रं शीघ्रनचञ्चवृत्ते शीघ्रोच्चस्थानाच्छीन्नकेन्द्रम् । यथोक्तमपसव्यसंत्र्यक्रमेण देयम् । केन्द्रभोगगणनया वृत्ते चिकी कार्यमित्यर्थः । द्रक्षनप्रयोजनमंह-छंचर इति । तदने उच्चकेन्द्रचिह्नान्तरस्थितवृतपरिध्येकदेशस्य केन्द्ररूपत्वात्तन्मूलमुच्च- स्थानं केन्द्रचितं तदग्रस्थानमतः केन्द्राशचितम् । द्युचरः । अहचितं कार्यम् । तथा नीचोच्चवृच उच्चस्थानात्केन्द्रभोगान्तरेण प्रहस्य कार्यमित्यर्थः पर्यवस्यति । ग्रहचिह्नप्रयोजनमाह-दोज्यैति । खेटतः कृतग्रहचिह्नाडुच्चरेखावधि' ऊर्ध्वरेखापर्यन्तम् । ऋज्वी रेखाऽर्धज्याकारा भुजज्य स्यात् तं ग्रहंचिनीचड्यंतृचस्थतिर्यगूखांपर्यन्त- मईज्याकारोर्वाधरा रेखा कोटिज्य स्यात् ॥ २६ ॥ २७ ॥ इदानीं कणनियन फलं चाऽऽह-- ये केन्द्रकोटिफले कृते ते नीचोंचवृत्ते भुजकोटिीवे । त्रिज्येध्र्वतः कोटिफलं मृगादौ कर्यादिकेन्द्रे तद्धो यंतः स्यात् ॥२e अतस्तदैक्यान्तरमत्र कोटिर्दीर्घःफलं भूग्रहमध्यसूत्रम् । कर्णेऽथ मध्यग्रहकर्णमध्ये फलं धनर्णं तदिहोक्रवच्च ॥ २९ ॥ पूर्वार्ध सुगमम् । कक्षावृत्ते व्यासार्थं किट त्रिज्या । त्रिपामादुपरि कोटि फळे यतो मृगादौ केन्द्रं भवति कर्णादौ तु तदधोऽतस्तदैक्यान्तरं स्पष्ट कोटि:। तस्मिस्यले भुजफलमेव बाहुः । भूग्रहान्तरं कर्णः। दोनेटिवगै- क्यपदमिति प्रसिद्धम् । अत्रापि माग्वत्कक्षवृत्ते कर्णसूत्रसते स्फुटो अहः । स्फुटमभपयोरन्तरं फलमित्यादि ॥ २८ ॥ २९ ॥ इति नीचोचवृत्तभङ्गिः। अथ मिश्रभङ्गिमाह महोचतोऽग्रे प्रतिभण्डले प्राग्ग्रहऽनुलोमें निजकेन्द्रगस्यां । शीघ्राद्विलोमें भ्रमतीव भाति विलम्बितः पृष्ठत एवं यस्मात् ॥ ३० ॥ नीचोच्चवृत्ते पुनरन्यथा ते तस्यानुलोमप्रतिलोभयने । एक गतिः सा प्रतिभानमन्यस्मासैः फलार्थं प्रविकल्पितं तत् ॥३॥ भगिद्यं चेल्लिखितं विमिश्रे वृत्तद्वयेऽप्यत्र यथोक्तदचः ।