पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ २ भालाध्यायै- भ०डी०~धकंवयसंभवः। गणितस्यानियतविषयस्याभावादिति । अॅमदं चक्रचक्रन्तरित्पनेन नक्षत्रग्रहस्यरूपसंस्थानप्रवह्य्वादीनां प्रक्षेऽपि सूचितः ॥ १ ॥ नद्धारपरम्परायामप्याधारग्रहनक्षत्राणि विभिद्यः गच्छन्तीति तद्रमणं बाधकां भावाद्भणितानुपपत्तिर्नेत्यतो भूमेः प्रश्नविशेषच्छलेन गणितैकदेशानुपपत्तिमनुद्रुभाऽऽह-- भूः किभाकारेति । उच्यतां मिणीयतां भूभेराकारः कथमस्तीति विचारणीयम् । तथा स्त्र भुवो भुकुरोदराकारत्वस्य प्रत्यक्षसिद्धत्वेन सर्वदेशेषु युगपत्सूर्योदयास्तसं भावनया दिनमानभेदवरदेशान्तरानुपपत्तेः । क्षितिजभेदभावत् । दिनमानादिभेद चरदेशान्तरोपपयर्थं क्षितिजभेदस्याऽऽवश्यकत्वेन तस्य गोलाकारत्वे सूपपन्नत्वात् । तन्मते भुवो गोलाकारत्वासिद्धौ प्रत्यक्षबाधो महान्दोष इति भावः । ननु यथा चन्द्रबिम्बात्मक गोलोऽस्माभिः शृङ्गोद्युपजीव्योऽपि मण्डलाकारतया प्रतीयते तथैव भूगोलोंऽपि केनचिद्दोषेणऽऽदर्शाकरत्वेन प्रतीयत इति न दोष इत्यत आह-- कियन्मानेति । भूः कियत् मानं प्रमाणं यस्याः । भूमिः कियद्योजनपरिमि तrऽस्तीति निर्णीयतामं । नानाशास्त्रविचारणात् । अनेकशास्त्राणि पुराणज्योतिघर्ष ग्रन्थादयस्तेषां विचारादेकवाक्यश्वरूपादिभ्यर्थः । तथा चानेकग्रन्थेषु सूर्यसिद्धान्ता शर्धर्यभट्टब्रह्मगुप्तलदृश्रीपतिभट्टकृतेषु पुराणेषु च भूमेर्माने परस्परमसंवादातदेकवाक्य ताकरणस्य ब्रह्मणोऽप्यशक्यत्वाच्चैकतरमाननिर्णयानंभवाद्मानजनितगणितावुच्छेदापत्तिः । ननु यत्परिध्यानीतं गीतं संवदति स एव भूपरिधिस्तेन न गणि तोच्छेद. इत्यत आह-कीदृगिति । द्वीपानि कुलपर्वता इन्द्रपदादन्यपर्वतेभ्यः श्रेष्ठ । समुद्रःएतैर्मुद्रिता व्याप्त भूः कीदृक्कथमस्तीति निर्णीयताम् । तथा व भुवो गोलाकारत्वे दीपादीनामेतेषामूर्वभागस्य स्वरूपत्वेन तत्रावस्थानासंभवादन्यत्र तिर्यगधःस्थत्वेन यतनसंभवादवस्थानासंभवाच्च । मुकुरोदरत्वे तु सर्वेषामवस्थानसं- भवाद्देशान्तरादिगणितोच्छेदपत्तिः । एवं चन्द्रबिम्बादिकमपि मुचुरोदरसनिभमिति दृष्टान्तसिद्धौ मानाभावाच्चेति भावः ॥ २ ॥ इदानीं ग्रहस्फुटीकरणे(पपत्तिप्रश्नञ्श्लोकद्वयेनाऽह संसिद्धाद्धुगणाङ्गादिभगणैः खेटऽनुपातेन यः स्यात्तस्यास्फुटता कथं कथमथ स्पष्टीकृतिनैकधा । किं देशान्तरमुद्गमातरमहो बाह्वन्तरं किं चरं ऊिँचोच्चं मृदु चञ्चलं च तदद कस्तातः पातः स्मृतः ।।३।। किं केन्द्रं किमु केन्द्रजं किमु चलं किंवाऽचलं तरफलं कस्मातसहितः कुतश्च रहितः सेदः स्फुटों जायते ।