पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेयकाञ्चिकारः । ४८३ नैचोच्चवृत्अतिवृचयोमे भवत्यवश्यं क्षुचरस्तदानीम् ॥ ३२ ॥ यथा भवे लैलिकयन्त्रमध्ये काष्ठभ्रमो गोभ्रमतो विलोमः। नीचेञ्चंडंभ्रमणं तथाऽन्यस्यागच्छतोऽपि प्रतिमण्डलेन ॥ ३२ ॥ अहः पूर्वगस्या प्रतिमण्डलेनैव भ्रमति । यदेतीचञ्चवृत्तं तमालैर्भाणकैः फॉर्थं कल्पितम् । तत्र प्रीतिमण्डलगतेर्विलोमं अहो गच्छंनिव प्रतिभाति । कथं तंत्र विटोमगतिः प्रीतिभांति । तत्र दृष्टान्तः । यथा तैलिकयन्त्रमध्ये तिल पीडनार्थमूर्वकाष्ठं प्रक्षिप्यते । तस्य यथा गोभ्रमद्विपरीतो भ्रमः । तत्र गौः हिंस्रपतव्यं भ्रमति । तदूर्वकाठं तथा श्रम्यमाणमपि स्वांन सव्यश्रममुखा मंति । एवं नीचोंबंवृते अमणं विपरीतमिव प्रतिभाति । शेमें स्पष्टम् ॥ १० ॥ ३ १ ॥ ३२ ॥ ३३ ॥ इति मिश्रभङ्गिः। भ०डी०- ननु गणितसिद्धयोभुजकोटिज्ययोनिज्याप्रमाणव्यासार्धदृ सिद्धत्वादन्त्यफल ज्याठ्यासंर्धवृत्ते तयोरवस्थानमसंगतमित्यतस्तदुसरं फलवासनं स्वेन्द्रवज्रोपजातिा- भ्यमाणे केन्द्रति । कैन्भुजकोटिफले ये स्पष्टंधिकरे कृते स्वेनाहंते परिधिनेत्यादिनोक्ते ते नीचोच्यख़्से भूजकोटिज्ये ज्येंचरेखायधीत्यादिपूर्वप्रतिपादिते स्तः । तथा च तद्वृत्ते त्रिज्याप्रमाण सिजधजटिज्ययोः स्त्रज्ञांचवृत्तपरिणतयोस्तत्स्वतोऽवस्थानं युक्तमिति भावः । एतेनैव भुजकोठिफलानयमोंपपत्तिः स्पष्टंति ध्येयम्। अथ कर्णस्वरूपज्ञानार्थं कोटिस्वरूपमुपपादयति- त्रिज्योर्यत इति । मृगादौ मकरादिषड्भान्तर्गतकेन्द्रं महचिह्नं नीचोचवृत्ते स्वातिर्यप्रेखा ऊर्वो भवतीति कक्षहृतातिथंग्रेखतो नीचोच्चवृत्ततिर्यगूर्खयात्रिज्यातुल्यान्तरेण सत्वात्त्रि ज्योर्चतास्त्रियातुल्यजुरेखध्वमदूर्वं कोटिफलं कर्कादिषड्भान्तर्गतकेन्द्रे नीचोच्चवृत्ते स्वतिर्थप्रेखातो प्रहचिह्नमथो भवतीति तदधखिज्यातुल्यकक्षुरेखोध्र्वाग्रादधः कोटिफलम् । यंतः यत्करणात्स्थादतः-कर्णाक्रमेण तयोखिज्याकोटिफळयोर्योगान्तरम् । अत्र भूगर्भ । ॐक्षावृन्नतियेंगेखेंकदेशनीचोंचवूचस्थग्रहचिह्नयोरन्तररूपधरा रेखा कोटिस्तदर्थमेव भुञ्जमहं-वोरिति । दोःफलं कोटिमूलभूगर्भचिंहूनान्तरं भुजफलतुल्यम् । कतिर्यग्नर्वेदे शंरूपं ऊर्णस्थ भुजः । कर्णस्वरूपमाह-भूग्रहमध्यसूत्रमिति । भूगर्भचिहृननीन्चञ्चवृत्तस्थेप्र हंसिंहेनयोरन्तरसूत्रं तिरधीनं तनृत्योर्योगपदरूपं कर्णः स्यात् । कर्णप्रयोजनभूतां फल बसंनमर्ह-अथेति । अनन्तरम् । इह कंक्षवृत्ते कर्णसूत्रसक्तप्रदेशे अंहदर्शनक- क्षस्थमध्यप्रचिनकर्णसूत्रसक्ते कक्षाप्रदेशयोर्मध्येऽन्तराले कक्षपरिध्येकदेशरूपम् । तत्तु-मान्दं शैब्यं वा फलम् । ननु प्रतिवृत्तनीन्चेचवृत्तयोरेकसंस्थानाभावात्कलस्य