पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मै८४ गोलाध्याये मeीe-धमर्णत्वमत्र कथं ज्ञेयमित्यत आह-ऽनर्णमिति । उक्तवत्-मध्येऽग्नगे स्पष्टखगादृणं तत्पृष्ठस्थिते स्वमिति प्रतिवृत्तभङ्गिधमर्णप्रतिपादनरीत्या धनगें फलं ज्ञेयम् । न भिन्न रीत्या । अत्र कारणभूतश्चकारः पूर्वं प्रतिपादितप्रतिवृशरीत्या यस्फलस्वरूपं सिद्धं तदभिनमित्यर्थः ॥ २८ ॥ २९ ॥ ननु स्वरूपवैविध्याभावादेकस्य ग्रहस्योभयत्रावस्थानं विरुद्धमित्यतः प्रतिवृत्तनी चोच्चवृत्तग्रहगमनावस्थानकथनपूर्वकमेकत्रैव तत्वतस्तदवस्थानमुपजातितंकेन्द्रवज्राभ्यामाह प्रतिमण्डले पूर्वोक्ते । प्राकू पूर्वाभिमुखम् । ग्रहस्तवतः स्वगत्य गच्छ मन्दोच्चतो मन्दप्रतिवृत्तस्थच्चस्थानात् । अनुलोमं कक्षाथराक्रममर्गेण निज- केन्द्रगत्या मन्दकेन्द्रगत्या प्रमति गच्छतीव भाति । अनेन स्वगत्या वस्तुतो गच्छतो प्रहस्य मन्दकेन्द्रगस्या गमनमसंभव्येवेति मन्दोचतः केन्द्रगत्याऽनुलोमगमनभानांडुरै क्षेति सूचितम् । कुतस्ततोऽमुलोमगमनभानमत आह--अग्र इति । मन्दोच्चग्रहयोः प्रभगमनादुच्चगतेरपत्वान्मन्दोच्चादग्र एव केन्द्रगत्या भवतीत्यनुलोमभानं ततः सम्य गेवेति भावः । शीघ्रात्शीघप्रतिवृत्तस्थोञ्चस्थानात् । विलोमं कक्षस्थराशिक- ममार्गाद्विपरीतमार्गेण निजकेन्द्रगट्या शीघ्रकेन्द्रगत्या गच्छतीव भाति । अत्रापि शीधि प्रतिवृत्ते ग्रहस्य स्वगत्या पूर्वगमनात्केन्द्रगत्या ततो विलोमगमनभानमुत्प्रेक्षेत ध्येयम् । अत्र हेतुमाहविलम्बित इति । यस्माद्धेतोः पृष्ठतः शीघाचस्पश्चादेवकारात् कदा चित्तस्मात्पूर्वतो नेत्यर्थः । विंचुम्बितः शीघप्रतिवृत्ते लम्वितो भवति । शीघ्रोच्चग्रहयोः पूर्वगमनाच्छीघ्रोच्चगतेरधिकत्वाच्छऽञ्चत्पश्चार्धेचे ग्रहो भवतीति । केन्द्रगत्या तत विलोमगमनभानं युक्तमिति भावः । नीचोच्चवृत्रास्थितिमाह-नीचोच्चवृत्त इति । तस्य प्रतेिषुचस्थगृहस्यानुलोमप्रतिलोमयाने मॅन्दोच्चास्पूर्वतः” शीधरौञ्चात्पश्चादिति गमने । ते पूर्वश्लोकप्रतिपादिते नीचोच्चवृत्ते । पुनरिति वक्यालंकारे । अन्यथा वैपरी- येन भवतः । मन्दप्रतिवृत्ते मन्दोच्चादनुलोमगमनं तत्र मन्दनीचोच्चवृत्रों मंन्द वाफेन्द्रगस्या विपरीतगमनं भवति । शीध्रप्रतिवृत्ते शीघ्रोच्चाद्विपरीतगममं तच्छी मीचोच्चवृत्तेऽनुलोमगमनं भवतीत्यर्थः । अत एव नीचोच्चवृत्ते भगणाङ्कितेऽस्मिन्नि . याविना अहंचिहनदानं प्रतिवृत्सस्थितिवैपरीत्येनैवोक्तम् । प्रतिवृत्तस्थित्यनुरोधादत्र ग्रह चिहनकरणे तु क्षास्थमध्यग्रहचिह्नात्प्रातिवृत संबन्धिकर्णसूत्रकक्षासंपातरूपस्पष्टग्रहस्थानं यदन्तरेण यद्दिशि तदन्तरेण नीचोच्चवृत्रसंबन्धिकर्णसूत्रकक्षासंपतरूपस्पष्ठग्रहस्थानं तद्वि परीतविशीति फळधमर्णताव्यत्ययो ( य इत्यर्थापत्तेः) । न च नीचोचवूरुसंस्थायाँ