पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छुश्चकाधिकारः १८५ मe८०-कक्षावृत्ते पश्चिमनुक्रमेण राइयङ्कनमतो धभvताध्यत्यथ इति वाच्यम् । । कक्षावृत्तस्य क्रान्तिवृत्तानुकारत्वेन तथैव तवैरूप्य(संभयात् । अन्तिवृत्तनीचरत्र वृत्तस्थपश्चिमानुक्रमराशिसद्भावकरुपनं च प्रत्यक्ष बहुधादयुक्तम् । तत्स्पष्टप्रहस्थानस- मसूत्रेण ग्रहविबादर्शनाच्च । अतः प्रतिवुनीयस्थवृत्तस्थित्यैययसंपादनार्थं नीचों स्त्रवृत्तस्थित्यैक्यसंपादनार्थं नीचोच्चभ्रू । तदपीतगमनं अहरभ्यैषंयमवश्यमिति भावः । एतेन वामं क्रियादिरपि तुङ्गलवैस्तदुचन्मेघादितं दिविंचरः प्य के भतीऽत्र = इति प्रतिवृत्तवन्नीचोंच्धवृते राशि क्रमस्थानं नेिछन् डेन्समुद्र तीककृत्संमतं निर् स्तमं । स्वर्गे तु मन्दफुटे । अंगें पृष्ठगते मृदुस्र्ष्टस्रगस्पष्टहें केन्द्रस(ग) इत्यत्र वा व्यस्तरीत्या फलधनर्णताकथनाघरोश्च । ननु तथाऽष्टैस्त्र प्रहस्योभयत्रात्रस्था नासंभव इत्याशइक मे{परतंत्र्यात अल-¢ति । स अस्थराशैिक्रममार्गीयवभ- तप्रतिवृत्तमार्गसंबन्धिनी अस्य गतिः एक मूख्या में हथस्वशक्तिपूर्वगत्यङ्ग कारातस्याश्च प्रतिवृते प्रत्यक्षवत्कथमन्यथा तथा भवेच्चीथ्धाभ्यामनुलोमप्रति- लोमयाने ग्रहस्य भवत इति प्राहुः प्रतिवर्थ एवेति भावः । ननु फलस्वरूपस्य तदुभयप्रकरेणैकशीचःधवृत्तथ एधे कथं अ यदःक्षेत्र अहं-प्रतिभनमिति । अन्यक्ष, नीचोन्दवृत्चग्रह्स्थ शमनं प्रतिभवनं तस्थित्या प्रतिभासते । न वस्तुओं नीचोच्चवृत्ते ग्रह/धस्थभगमनं कRथगदीि भगमन२थ नचक्षुववृतस्थिर हानुत्पते। कथमन्यथा तत्र विलमगमनं प्रतिपूर्ति आधः ! ननु नीचोभयवृते ग्रहस्य तस्वतयाऽवस्थानभनफरधपानर्थ भीषेऽधुभिङ्ग यथार्थं सश्रमु । फलोल पपत्तेः प्रतिधृतथा ज्ञानभवदित iहप्रति ! प्रहृढं अनन्तfiत प्रश्नः ॥ प्रज्ञादिभ्योऽणिति प्राज्ञस्तेः पूर्वाश्चर्यंतचेवृतं फल फलवासनावधनिमिी परिकल्पितं । वस्तुसभुश्च । सः अस्थायाः प्रतिबुत्संभश्यामुपयुवतस्य । सूययुगरूपरिधिध्यासरूपन न: ;था व jश्रयादन्थफलश्याच्यासार्थवृत्त नीचेलवृत्तसंज्ञमभिमतमृषकप्रितज्ञ थे जैसीथश्च प्रतिकृतींपादनार्थंमन्थफलज्यों शक्यमितिं लाघवतीव श्वशुर्दिवैभवेन फीपपलनप्रद उपकल्पितः । अव स्तुभूतप्रकारेण फलस्वरूपतचवथा वस्तुतः प्रतिप्रकारः फलसमाधंधर्थमवगतश्चैति भाव: ॥ ३१ ॥ नैर्भयत्र फल वक्ष धमदद२॥!५६fथाने *फ्रेंद्रथन कई भवतस्यवश्यमभ्यै पैये तश्कथं संभवति । प्रतिवुर्भयं-वद् देशैर्महद्वैर्महामनस्यान्यथा प्रतिपा । इनादिति सन्ददेहकथमुत्तरं क्षिभङ्ग .५मुशलिक आह-> भक्ष्यामीति ।