पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ गोलाध्याये म०बीe-भङ्गद्वयं प्रतिगृत्स्नीचोच्चूत्तरचनाद्वयं पूर्वोक्तं विदिी समुच्चकैनैककक्षवृत्ते यथोक्तं लिखितम् । । अत्र लिखितायां मिश्रभङ्ग्याम् । वृत्तद्वये प्रतिवृत्तनीचोच्च दृशयोच्छेदि यथोक्तदतः स्वस्वोक्तप्रकारेण चिह्नितो ग्रहश्चिद्यते तदानीं तहीं त्यर्थः । नचिच्चक्षुसप्रतिवृत्त संयोग एकत्रैवमवश्यं नियमतो ग्रहः स्यात् । एकवृत्त यथोक्तग्रहनेन तववृतसंपाते ग्रहहिं भवतीत्यतो द्वितीयवृत्ते व्यर्थग्रहदानमित्यस्य बार णार्थकोऽपिशब्दः । द्वितीयवृत्ते यथोक्महदानेन पूर्वग्रहचिहे चिह्नमायाति न वेति संशयनिरासादित ध्येयम् । तथा च वृत्तपरिधेः प्रतिवृत्सपरिध्यासनस्थित- स्याभितः संभंवातरपरिध्योरन्य फलज्यधिान्तरभावात्क्षवृत्त ग्रहचिह्नमतिवृत्तस्थग्रह चिह्नस्यानतिदूरवाचोच्चवृत्तस्य कथमध्यग्रहचिह्नमध्यत्वादनुलोमग्रहदानेन तत्सं पात एव ग्रहचहं भवति । कथमन्यथा प्रेझरद्यैन दीर्णभदाः । भूगर्भग्रहयैरे कत्वादिति भावः ॥ ३२ ॥ ननु प्रतिवृत्तमहमनीचवृग्रहगमनं विपरीतं “ फलवासनान्यथानुपपत्या कल्पितं न युक्तम् । एकस्य विरुद्धक्रियाद्याश्रयस्व। संभवेन वस्तुतस्तदसंभवात् । नहि कश्चिदपि तथाभूतं प्रसिद्धं येन तइलातथा यरुप्यम् । सर्वत्र कल्पनाया धूनुर्भङ्गत्वादित्यतो दृष्टान्तेनोपजातिकया तत्साधयति-- यथेति । यथा तैलिकयन्त्रमध्ये तिलानां घर्षणेन तैलं यद्यन्वरथन्त्रं लोके प्रसि द्धम् । तदुलूखलमध्ये कष्टभ्रमो तिलपीडनर्निर्मितमूर्वझषं प्रक्षितं तस्य यः स्वतो भ्रमो गोभ्रमतो बलवद्भ्रमणादिपीतो भवति । तत्र गैरपसव्यं भ्रमति तदूर्व की तथा श्रम्यमाणमपि स्वाद्धेन सव्यं भ्रममुत्पादयतीत्यर्थः । तथा प्रतिमण्ड लमण गच्छता ग्रहस्य नववृते भ्रमण गमनमन्यत्-प्रतिमण्डलमार्गद्विपरीतं भवति । अपिछब्दानचोच्चवृत्तभ्रूणं न वर्तृभूतं किंत्वाभासमात्रं सूचितम् । तथा च प्रतिमण्डलग्रहगमनवत्कक्षायामपि मध्यगृहगमनादनुरोधेन नीचोरववृत्सस्यापि तत्र भ्रमणात्तत्र ग्रहभ्रमणं विपरीतं दृष्टान्तसिद्धमिति भावः ।। ३३ ॥ इदानीं मन्दशीमकर्मद्वयेन रफुटत्वे कारणमाह- मध्यगम्या स्वकक्षाख्यवृत्ते व्रजेन्मनीचोच्च खुरस्य मध्यं यतः । तद्वृत्तौ शीश्विनीचोच्च मध्यं तथा शीघनीचवृत्ते २फुटः खेचरः॥३४॥ शीघनीचोचवूसस्य मध्यस्थितिं ज्ञातुमदौ कृतं कर्म मान्दं ततः । नेटबोधाय शैत्र्यं मिथः संश्रिते माग्दीध्ये हि तेनासछत् साधिते॥३५॥ मचिोच्चवृत्तभङ्गपर्यालोचनयैवें परिणमतीति सम्रर्थप् ॥३५॥१५॥