पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थकाधिकारः । १८७ मeीe-ननु तथाऽपि नीचोच्चधृतभङ्ग्या कक्षवृक्षस्थमध्यग्रहचिह्नान्मन्दनीचोच्चवृत्त- शीघनीचोच्चूतद्यस्योच्छिखनात्सवमुरोधेन नीचोचवृत्तमध्यस्पष्टग्रहस्थानान्तरयोर्मन्दशी भफलत्वकेंस फलसंस्कारेण प्रहस्पष्टत्वं भवतीत्यतः स्रग्विण्याऽऽह--मध्यगत्येति । भ£था स्वकक्षाख्यवृते मध्यगत्या महो गच्छेत् । ननु कक्षावृत्ते अहा वस्थानाभrबदन्यथा फलानुपपत्तेः कथं तत्र मध्यगत्या अहं गच्छतीत्यत आह-- मन्दनीचोचवूतस्येति । यतः कारणान्मन्दनस्वोच्चवृत्तस्य कक्षास्थमध्यप्रहाचलं मध्यं स्यात् । तथा च अङ्कावस्थानभावेऽपि मध्यग्रहभगस्थानस्ये कक्षयं सत्वाकल्प्यते अध्थमहमज्में मध्यगत्या । अन्यथा मन्दनीचोच्चवृतं फलज्ञानार्थं कथमुळेख्यमिति भावः । एतेन शीघ्रनीचोच्चवृतमध्यं कक्षस्थमध्यग्रहचिन्हं नास्तीति मध्यग्रहस्था नाच्छीघ्रनीचोच वृत्तं नोद्विवेदिति सूचितम् । ननु तर्हि प्रीम्निनीचोच्चावृत्तं कस्मा । दुःख्यमत अ। ह --तद्वृत्ताविति । मन्दकर्णसूत्रसक्तकक्षावृत्रपरिषेप्रदेशे मन्दस्फुट स्थाने । मन्दनचोच्चवृत्रादेव तत्कक्षाप्रदेशज्ञानाद्वृघियुक्तम् । नतु मन्द नीचोच्चवृत्तपरिधिस्थप्रहृचह्न इत्यर्थः । सन्दफलरीत्यवगतशीघ्रफलस्यानुपूः शंखनीचोच्चञ्चस्य मध्यं भवति । तथा यथ मध्यग्रहस्थाने कक्षायां मन्दनी- 'चोच्चह्नमध्यमस्त तद्वदेवे मन्दस्फुटग्रहस्थाने कक्षायामेव शमिनीचोच्चवृतमध्यं भवतीति ततस्तदुल्लेख्यमिति भावः । शञ्जिनीयोच्चवृत्ते मन्दस्फुटग्रहभोगदाने यथा- स्थानं तत्र स्फुटो विम्ब३वरूपो’ अहः । तथा च मध्यग्रहादुभयोः फलयोरभावा केन फलेन स्पष्टत्वमित्याशङ्कनवकाशः फलद्यसंस्कारेण स्फुटग्रहभोगस्य आना- दिति भावः ।। ३४ ।। ननु घनीचीच्चवृत्ते स्फुटप्रह्वस्थानसस्य च मन्दफलसंस्कारेण सुना च्छीघफलं ऋश्रीनिस्थतः फलदश्रसंस्करकम्पपत्तिकथनच्छलेन तदुतरं तत्प्रसङ्गादन्यदपि स्रग्विण्याऽऽह~~-शीघ्रनीचोच्चेति । कक्षचैते शीघ्रमीचोच्चवृत्तस्य मध्यस्थितिः केन्द्रावस्थानं ज्ञातुं शशिनीचो- च्चवृतमध्ये कक्ष्यां कुबैत्यस्य ज्ञानार्थं प्रथमे मान्दं कर्म मध्यग्रहे कृतं . कक्षायां मन्दस्फुटभोग्नस्थ नस्य तम्मध्यत्वात् । ततोऽनन्तरं खेटबोधाय शीघनीचोच्चवृत्स- स्थितो ग्रहो चैन कक्षाप्रदेशभर्गेण दृश्यते तत्कक्षाप्रदेशे तस्य स्फुटभगज्ञाननि मित्तं श्रेष्ठ कर्म मन्दफुटे वतम् । अथासकृत्साधनेषषत्तिमाह--मिथ इति । हि यतः रGन्मान्दशैघ्र्ये फले परस्परं संश्रिते सापेक्षे । तेन कारणेन ते फले असदनेकतरं साधिते । अयमर्थः । मध्यप्रह मन्दफलसंस्कृतो मन्दस्पर्धा