पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८ भौलाध्याये. ०६७ः भवति । तत्र मध्यमस्थ स्थूलग्रहत्वत्तरसाधितभन्दफलं स्थूछम् । तत्संस्कृतः स्थूल मन्दपष्टस्तत्सा(र्धितं शीघ्रफलं स्थूलमतः स्पष्टग्रहेऽपि स्थूलः । अतः स्फुटप्रहस्य वास्तवत्वेन तत्साधितमन्दफलं सूक्ष्ममतस्तत्संस्कारेण मन्दस्पष्टः सूक्ष्मस्तत्साधितशीत्रफलं सूक्ष्ममतः त्रिफलं सूक्ष्ममन्दफलस(पैट्टी मन्दफ़ौ च स्फुटग्रहसापेक्षमिति पूर्व स्फुदग्रहसनभावदसकृत्साधनेन नरोत्तरं ग्रहसूक्ष्मत्रसिद्धिरिति स्पष्टाधिकारव्याख्याने बहूक्तमित्यलं यवम(स्नु भन्दुप्रतिवूने यत्र शंघाच्यभोगस्थानं तदभिमुखं मंन्दुम्नतिवृत्तकेन्द्राच्छीघ्रान्त्यफलज्यान्तरेण यत्स्थानं तन्मध्यत्वेन त्रिज्याभ्यासार्धवृत्ते शीघ्रप्रतिवृत्तम् । । तत्र मन्दप्रतिबृराजेन्द्रान्मन्दप्रतिवृत्तस्थशघ्रोच्वभोगस्थानाभिमुखरेखा त्रप्रतिवृत्तं संत्र लग्ना तत्र त्रोच्चस्थानं मध्ये ततः शीघ्रोच्चभोगान्तरेण विपीतेन यस्थानं तत्र मेषादिस्मान्मध्यग्रहभगण्वरेण क्रमेण यत्स्थानं तत्र ग्रहबिम्वभूगर्भच्छी प्रतिवृत्तस्थमध्यम् । शीघ्रोच्चस्थःनान्मन्दफलान्तरेण बध रेखा शीघप्रतिवृत्ते की लग्न तत्र . स्फुटंशीध्रोच्यम् । ततो मन्दरफुटपान्तरेण अहबिम्बपूर्वावगतमेव । पशीघ्रोच्चः रेखातो ग्रहबिम्बपर्यन्तं तीव्रप्रतिवृत्तं ऋज्वी रेख भुजज्या । प्रहविम्बास्कक्षवृत्त- तिर्यज्ञेखापर्यन्तमृज्वी : ख कोटिज्या । ग्रहबिम्बभूगर्भसरसूत्रं त्रिकर्णः । कक्षावृत्ते यत्र शीघ्रकर्णसूत्रं लग्नं तत्र स्पष्ट ररहभोगः । तनयनं च कोटिज्या मन्द- स्पष्टग्रहः। तच्छीघ्रोच्चरूपकेन्द्जअप्रतिश्रुत्केन्द्रं दन्तरेण भूगर्भान्तरेण मृगझदि केन्द्रवशाद्युतनेति स्पष्टकोटिस्ततः पूर्वरीत्या भुजज्यया शीव्रकर्ण इत्यादि ज्ञेयम् । नीचो चभङ्ग्या तु कक्षास्थभक्ष्यन्हचिह्नान्मन्दचच्चवृत्त उक्तरीत्या यत्र मध्यग्रहस्थानं तन्मयत्वेन शीघ्रान्त्यफलज्यया व्यासार्घवृत्तं शीघ्नीचोच्चबूलं तत्र भूगर्भान्मन्दनी वच्चवृत्तस्थग्रहस्थानरूपशङ्गिनीचोच्चवृत्तमथस्पृषं शीघ्रनीचोच्चवृत्तपरिधौ यत्र लगति तदा श्रोयं तद्रेखायशरान्न तिर्यगूख संपाध भुजकोटिफटे यथोक्तं एव मन्द- स्पष्टग्रहदानेन । ततः शनकटस्थ द्विनवृत्तस्थमहाविभ्वभूगर्भान्तरसूत्ररूपस्थाः ऽऽ नयनं त्रिज्या२थाने मन्दक्षणं भूस्वोक्तरीत्या ज्ञेयमेतन्मते तद्वृत्तैौ शीघनीवोच्च- मध्ये तथेति यथाश्रुतं संछत इत्याहुः ॥ ३५ ॥ इदानीं मन्दकर्मणि कर्ण: ऊिँ म कुन इत्याशङ्क्यतरमाह-- स्व स्पान्तरवर्धृदुकर्भणीह कर्णः कुतो नेति वदन्ति केचित् । त्रिज्योधृतः कर्णजुषः कृतेऽपि कर्णे स्फुटः स्यापरिधिर्यतोऽत्र।३६। तेनाऽऽयतुल्यं फलमेति तस्मात्कर्णः कृतो नति च केचिदूचुः। नऽऽशङ्कनीयं न चले किमित्थं यतो विचित्रा फलवासनाऽत्र ॥३७ इह कथं न यकमानीयते तथैव समीचीनम् । यन्मन्कर्मेणि कण न छतस्तत् स्वरूपान्तरवत् । मन्दफटानि हि स्वधानि भवन्ति । तदन्तरं चनिस्वल्पमिति