पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेद्यकाधिकारः। १८९ AA केषांचित्पक्षः । बलगुतोऽत्र कारणमाह-त्रिज्याभकः परिधिः कर्णगुण इत्यादि । मन्कर्मणि मन्दकर्णतुल्येन व्यासार्धेन यद्वृत्समुत्पद्यते तक- क्षामण्डठम् । तेन ग्रहो गच्छति । यो मन्परिधिः पाठपठितः स त्रिज्याप रिणतः । अतोऽसौ कर्णव्यासवें परिणाम्यते । ततोऽनुपातः । यदि त्रिज्यावृत्ते ऽयं परीधिस्तदा कर्णदृते क इति । अत्र परिधेः कण गुणस्त्रिज्या हरः। एवं स्फुटपरिधिस्तेन दोर्ये गुण्य भलै ३६०र्भाध्या । ततोत्रिज्यया गुण्या कर्णेन भाज्या । एवं सति त्रिज्यतुल्यय कर्णतुल्ययोश्च गुणहरयोस्तुल्यवानाशे कृते पूर्वफटतुल्यमेव फळमागच्छतीति ब्रह्मगुप्तमतम् । अथ यद्येवं परिधेः कर्णेन स्फुटत्वं तर्हि किं शीघकर्मणि न कृतमित्याशङ्कन्य चतुर्वेद आह-ब्रह्मगुप्तेना- न्येषां प्रतारणपरमिदमुक्तमिति । तदसत् । चढे कर्मणीत्थं किं न कुवमिति नाऽऽशङ्कनीयम् । यतः फटघसना विचित्रा । शुक्रस्यन्यथा परिधेः स्फुटत्वं भौमस्यान्यथा तथा किं न बुधदीनामिति नाऽऽशडून्यम् । की अतो बलोक्तिरत्र सुन्दरी ॥ ३६ ॥ ३७ ॥ इदानीं नतकर्मवासनामाह- प्रक्पश्चात् प्रतिमण्डलस्थखचरं द्रष्टा कुमध्यस्थतः कक्षायां खलु यत्र पश्यति नतं नो तत्र भूपृष्ठगः । मध्याह्ने तु कुमध्यपृष्ठगनरों तुल्यं यतः पश्यत स्तेनोक्तं मतकर्म लम्वनविधौ या युक्तिरत्रापि सा ॥ ३८ ॥ सष्ठम् ॥३८॥ इदानीं गतिंफलाभाचस्थानमाह-- कक्षामध्यगतयंशेखप्रतंवृत्तसंपाते । मध्यंव गतः स्पष्ठाः परं फलं तत्र खेटस्य ॥ ३९ ॥ कक्षावृत्तमध्ये या तिर्यगूख तस्याः प्रतिवृत्चस्य च यः संपातस्तत्र मध्यैव गतिः स्पष्टा । गतिफळभावात् । किंच तत्र ग्रहस्य परमं फलं स्यात् । यत्र ग्रहस्य परमं फटं तथैव गतिफटाभभावेन भवितव्यम् । यतोऽद्यतनवस्तनग्रहयो- रन्तरं गतिः। फटयोरन्तरं गतिफळम् । ग्रहस्य गतेथे फटाभावस्थानमेव धन ऐसंधिः । यत्पुनल्लोक्तम् मध्यैव गतिः स्पष्टा वृत्तद्वययोगगे झुचरें । इति । तदसत् । नहि वृत्तद्वययोगे ग्रहस्य परमं फम् ॥ ३१ ॥