पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेउँधेिरैः ११ १ मंटी-झण गुणत्रिज्याहरस्तोऽन्ते त्रिज्यागुणः कथं हर इति गुणहरयस्तुल्य योनीशदुक्त.परिध्यानीतभुजकेष्टिफले मन्दफलज्यागदिफलोपजीव्यकोटिफळे एव सिद्धे भवत इति मतमुसंहरति-तस्मारकारणादन्ते समस्वेन कर्णानुपातयोर्नाशसंभवालाघ वादित्यर्थः । मन्दकणनुपातः फलनयने न कृत इति । एवंप्रकारेण मन्दकर्णा नुपातपरिहारं केचिद्ब्रह्मगुप्तश्रीपतिभट्टादयः ।। त्रिज्याभक्तः परिधिः कर्णगुणो बाहुकोटिगुणकार। असकृन्मन्दे तत्फलमन्यसमं नात्र कणऽस्मात् ॥ त्रिज्यगुणः श्रुतित्दृतः परिधिथत देश्कोट्यगुणैौ मृदुफलानयनेऽसकृस्यात् । स्यान्मन्दमात्रसममत्र फलं ततश्च कणः कृते न मृदुकमण तन्त्रकारैरित्या- दिवाक्यैखुराहुः । । पूर्वमतदेतन्मतं सम्यगिति चार्थः । ननु एवं तस्वतो गुणिते तु कमण्डलाश्रयमेव केन्द्र तत्र च शाश्त्रये परमफलमगच्छति । युक्त्या च नोपपद्यते । श्वफलतुल्यवासनस्वात्स्वल्पान्तरखानु तत्कृतमित्युक्तम् । त्रिज्याभक्तः कर्ण इत्यादि शतमण्डलकमण्डलयः फलस्य स्वल्पान्तरप्रातपादनपरं मन्दकर्मणि । अन्यथा पुनः शीघ्रकर्मणि तदेव स्यात् । न चैत्र शीघ्रकर्मण्यपि स्वल्पान्तरत्वा- तस्यागपत्रीिरिति वाच्यम् । तत्र परिधेरतिमहत्वेन बहुभागान्तरत्व- दिति स्वल्पान्तरत्वान्मन्कर्माणि ने कार्य इति । चतुर्वेदाचार्योक्त्या पूवक्त मेव समाधानं युक्तमस्मादित्यन्यतो ब्रह्मगुप्तभतं समर्थयति-नेति । चले शीघ्र फलानयने । इत्थं मन्दकर्णानुपातपरिहारोक्तिस्वच्छीघ्रकणीनुपातपीरहारः किं कुतो न स्यात् । इत्थमित्यंस्य पुनरावृत्तेरेवं चतुर्वेदाचार्योवत्या शङ्कनीयं न । एव- माशङ्का न कार्येत्यर्थः । अत्र हेतुमाह--यत इति । अत्र स्पष्टक्रियागणितोपप- चिबिचारे फलवासना मंन्दशीघफलयोरुपपत्तिर्विचिन्न नानाविधा । नैकरूपेत्यर्थः । तथा च प्रतिमण्डलादिकं फलोत्पादनार्थं बुद्धिकृतानुकाशविभागेन कल्पितं तथोक्तं मन्दपरिधयोऽप्यार्षग्रन्थे कर्मानुपातानुक्तदर्शनात्रिज्यावृत्यै मध्यमकक्षावृत्ते कल्पित उक्तशश्निपरिधयः कर्णानुपातोक्तिदर्शनात्परमशरकलावत्कर्णाग्रे कल्पिता इति शङ्कन वकाशः । आरोपे सति निमित्तानुसरणं नतु निमित्समस्तीत्यारोप इति भावः । केचिदित्यस्वरसबीजिं तु कक्षास्थमध्यग्रहचिह्नान्मन्दपारिघवृत्तस्य समुचिखनात्तस्य कर्णव्यासार्धवृत्तपरिध्यनुसृतपरोिधिवकल्पने मानाभावो वैयधिकरण्यं च । आगम वैकर्णानुपातानुक्तावेव लाघवात्करुप्यतामिति । करुपकास्तु मन्दकर्णसूत्रसक्तकक्षा मण्डलप्रदेशे शमिनीचोच्चवृत्तमध्ये मन्दष्टस्थानं न किंतु शघिनीचोच्चवृत्त थाचनमते । मन्दप्रतिबुसस्थत्वान्मन्दप्रसिद्वासकेन्द्रसमसूत्रेण मन्दमतिवृतग्रहचिहनाभिमुखेन १.