पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ गलोथाये- मeीe-कक्षाघृते यत्र संपातस्तनं शीघनीचोच्चमध्यं मन्दस्फुटस्थानं हिन्दुकमते । एवं च कक्षावृत्तं मध्यमभ्दरफुटयोरन्तरं मन्दफळे तज्ज्यामन्दनीचेच्चवृत्तस्योच्चरेख ग्रहान्त रतुल्यरेरेखारूपभुजफलतुल्येति मन्दकनुभाताप्रसक्तिः शविकर्णसमसूत्रेण कक्षावृत्रों स्फुटभोगकारच्छन्नकर्षण शरिकर्णानुपात इत्याहुस्तच्चिन्यम् । कर्णसमसू त्रेण प्रहबिम्बदर्शनात्तसमसूत्रसक्तकक्षाप्रदेशे स्पष्टग्रहभोगाङ्गीकारेण सूर्यचन्द्रयोर्भकर्णा नुपातं विना स्पष्टीकरणनुष्पत्तेः । न च सूर्यचन्द्रयोर्मन्दप्रातिवृत्तस्थयोर्यत्सूत्रं मन्दप्रतिवृत्तमध्याभिमुखं यत्र कक्षावृत्ते लगति तत्र स्पष्टत्वं न कर्णसूत्रे णेति वाच्यम् । भौमदीनामपि शीन्निप्रतिवृत्तकेन्द्रीञ्प्रातिवृत्तस्थग्रहविम्बपर्यन्तं सूत्रं वृत्ते यत्र लग्नं तत्र स्पष्ट ग्रहभग इति विनिगमकाभावादङ्गीकाराच्छघिकर्माण कर्णानुपातानुपपत्तेः । उक्तयुक्तरतुल्यरवात् । अथ सूर्यचन्द्रयोः स्वल्पान्तरत्वात्कर्णा नुपातत्याग इति चेद्भौमादिष्वपि तस्य परिहारवसंभवेन मन्दस्फुटस्फुटयोर्भिन्नरीत्या स्वरूपकल्पने गौरवात्प्रमाणाभाव|ञ्च ॥ ३७ ॥ अथ प्रसङ्गादभ्रमन्ग्रहः स्वं प्रतिमण्डले नृभिः स यत्र कक्षावलये विलो क्यते । स्फुटे हि तत्रेत्युक्तमनुपपन्नम् । भूगर्भ मनुष्याणामभावादित्याशङ्काया उचरं ब्रह्मगुप्तोक्तं नतकमेंति केषांचिश्नन्ति निरस्य च्छेयझलिखितवृत्तप्रयोजनं र्दूलविक्रीडितेनाऽऽहं-—आपश्चादिति । प्राकपाले मध्यरात्रमारभ्य मध्याह्नपर्यन्तम् । पश्चिमकपलं मध्याह्नमारभ्य मध्यरात्रपर्यन्तम् । अत्र ग्रहाणां स्वस्वदिनरात्र्यर्धाभ्यं कपलं ज्ञेयभ्र । तमि- कालै प्रतिमण्डलस्थग्रहं भूगर्भस्थ द्रष्टा कक्षायां यत्र यस्मिन्भागे यत्कक्षाप्रदेशस मसूत्रेण पश्यति तत्र तत्कक्षाप्रदेशसमसूत्रेणेत्यर्थः । भूपृष्टस्थितोऽमदादिस्तं प्रति- वृत्तस्थं अहं न पश्यति । आनीतकर्णभगीरथभूगर्भgइसूत्रस्वेन भूपृष्ठवृकूसूत्रत्वाभ शत । किंतु प्रतिमण्डलस्थग्रहभूपृष्ठलियौरन्तरसूत्रं भूपृष्ठट्टसूत्ररूपं कक्षायां यत्प्रदेशे लागत तर्समसूत्रेण पश्यति । यथा च भूगर्भपृष्ठग्रोः स्पष्टग्रहभेदावश्यंभावादुक्त त्याि भूगर्भ एव षष्टग्रहज्ञानाङ्गर्भपृष्ठदृक्षुसूत्रयोरन्तरं भूगर्भस्पष्टग्रहे भूपृष्ठस्पष्टग्रह भोगसिद्ध्यर्थं संस्कार्यमिति भावः । आर्षग्रन्थे तत्संस्कारानुक्तेर्भूपृष्ठस्थभूगर्भस्थ- दृक्सूधेयकल्पनान्न स्पष्टग्रहभेद इत्यस्य निरासार्थकः खलुशब्दस्तेन च्छेद्यके भूवृक्- लिखनेन भूगर्भपृष्ठयोः प्रत्यहं भेद्यथा भूगर्भपार्तिदृचस्थग्रहान्तरे झर्णसूत्रं तथा भूद्युत परिधिरूपभूपृष्ठप्रतिबृहस्थग्रहान्तरे “ भूपृष्ठग्रहदर्शनमारूपः कर्णस्ताद्भिन्नः प्रत्यक्ष इति ज्ञाय महस्पष्टभोगभेदः प्रत्यक्षसिद्ध इतिं भूवृचालखनं सप्रयोजनमिति सूचितम् ।