पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेडयेकशः । १९३ भe८०- ननु तद्द्वसूयोरन्तरं गणितेनासिद्धमित्यत आह-भयाद् इति , ग्रह मध्यंदिने । तुकारात्कषलसंधिरूपे । हेम. ग्रहमध्यरात्रेऽपीत्यर्थः । कुमध्यपृष्ठ- स्नौ भूगर्भपृष्ठस्थतौ ये नरों तं तं प्रतिवृत्तस्थग्रहं तुल्यरू• क्षय समभोगरूपं पश्यतः । यतः करणादेन कारणेन नतकर्म- स्पष्टाधिकारोक्तं ब्रह्मगुप्तसंस्तं तस्मै । उसी युक्तियुक्तमित्यर्थः । तथा । च कपालसंधौ याम्योत्तरवृत्तस्यै प्रतिभGड.थग्रहे भूगर्भाश्रितं सूत्रं यत्र कक्षाप्रदेशे लागति तस्माद्भूपृष्ठसूत्रं पर भी । खोले याम्योशन्तरे' लगति तत्रास्मादृशैर्महो दृश्यत इति तत्सूत्रयोः शैवपरान्तराभाविक क्षय लोगः स्पष्ठवभिन्न इति तत्सूत्र न्तरं नतवशादुत्पन्नमत चुस्ते सूर्यस्दश्यन्तकर्म ब्रह्मगुप्ताभिमतमुक्तमन्येषां स्वरुपान्त रादुऐक्षतमिति भावः । एतद्दूषयति--न इति । उपलब्धिसिद्धेत्रह्मगुप्ततनतकर्मण एतदुपपीवतुदचोभियत ने युक्तः । असंगत्यर्थ. अत्र हेतुमाह-लम्बनविधाविति । लम्बनानयनप्रकारे या मुक्तिरति स भुक्तिः सूरश्ननयनेऽस्ति । अपिशब्दस्त दभ्यरीतिथ्यधच्छदार्थक: । सथा म्हॅलेतईः सन्तरत्वेनोपसिंकल्पने लम्बन त्पत्तिसमत्वेन लभ्यनक्तरीत्या तनयनसैः ? नहिं लम्बनं नतषु ३ }पद्यते येन विरोधः । नचाऽऽप्रस्थे मलwई वङ्क्षणlद्भ्यनस्योक्तेर्न बिरोध इति वाच्यम् । तत्र विभेनस र्हवी.यन्त्५५५स्य त्रिभोनलमादेव तत्साधन- समथनात । न - च लइनं निधानलझाथेदं थ मतदस्यैव भेद इति वाच्यम् । एकरीत्युत्पक्षस्वेन ताद्शनियन/निभसत् । किंच नतफलस्योक्तरीत्यो- .पवस्वेन भन्दफलान्थं राधिभानुप#ः । स प्रक्षाले सीग्रहण . हीनं पश्चि मंझपाले पतमित्थयोषमस्या विश्वविधुः प्रभुणे फले युक्त इतोऽन्यथन इत्थ- स्यासृगतत्वाषभिश्च । सेन ऋदनी:इंध षट्कोगज्ञानार्थं सूत्रान्तरमनेयम् । यथा (हिं यस्ले अर्हः श८स्तकाले तत्त्रिभेनछनश्च शङ्कुः साध्यंस्ततो मध्य गर्तिपञ्चदशांशेन गुणेभ्यश्च भक्ष्यः फी सिगनलयग्रहान्तज्ञ्याः गुण्यं त्रिज्यया भज्यं क्षरं कलात्मकं स्पष्टयह .आम्मयूनाधिके चुनं भूपृष्ठे स्पष्टग्रहः स्यात् । एतेन ---- कंठंत्रिमेंदर्भि निदः . अप्रैलुप्त भुक्तिशूरन्दुभागः । तकलितश्छेदलमनन बैऋताः युनैतलिप्त। ॥ प्रथगतलश्वनाहतं निजभुफ़िफलं वषट्सहृतम् । । अथञ्च नीलन्निगृहे भी यह् लम्बमञ्ची । दियाएके स अव गर्ते व ने फलं स्वर्णमिदं विलेमम् । धन्द्रीय्नं प्रणे निध४झलर्थ खलु कभी तज्ज्ञः । इदं यह नर्तकीभूतं रुपान्तरत्वान्न कृतं तु . पूर्वेः । चेन्सी हैिं अट्ठस्थ लक्ष्म्यत्र कालेऽस्य बहूपयोग; ।