पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ गोलाध्यायै म७८०-इति कस्यचिदुक्तं निरस्तम् । निरुपपत्तिकस्वापरस्परं विरोधोक्तित्वाच्च । तस्माद्दे तत्संस्कार आवश्यकोऽन्यथा भूपृष्ठे ग्रहज्ञानं कथमपि न स्यात् । भूगमें मनुष्याणामभावा तत्पष्टस्यात्रोपयोगाभावाच्चेति चेन्न । भूपृष्ठे भगोलस्यं मध्यत्वाभावेन तच्चारभोगदर्शनस्य फलादेशानुपजीव्यत्वात् । भूगर्भ तन्मध्यत्वेन तच्चरभोगदर्शनस्याऽऽश्यकत्वाच्च न तत्संस्कारास्pह इति सूर्याद्यर्षभिप्रायात् । कथमन्यथा तैः सूर्यग्रहणे लम्बनाविड्गचरार्थं अद्मसंस्करणरूपमुक्तम् । एतदुक्त्यैव तेषां भूगर्भपृष्ठभेदज्ञानावश्यंभधने ग्रहफलत्धेनैत- फलस्योक्तौ लम्बनादिसाधनं व्यर्थम् । चन्द्रग्रहणेऽपि तदापत्तेश्च । तस्मात्स्वभूपृष्ठसमस्त्र संबन्धनेन भूगर्भायस्पष्टग्रह एव भूपृष्ठे स्पष्टग्रहः । अन्यथा भूपृष्ठानामनन्तत्वादेकका लेऽनेकग्रहभगापत्या तनक्षत्रादिचारेण देशजफलस्यानिश्वापत्तेः । अत एव सर्व महा णितजातं भूगर्भ एवाङ्गीकृतं न भूपृष्ठे। अन्यथाऽक्षांशचरादिवकान्यपि तत्र भिंन्युः तानि स्युः । दृक्प्रत्ययार्थं च भूपृष्ठे लम्बनादिकं साध्यम् । कथमन्य- थाऽस्मादृश सूर्यग्रहणप्रत्यय इत्यादि । एतेन नतमिति चराविशेषणं कृत्वा नका. स्य य भूपृष्ठग इत्यत्रान्वयानतकर्म पूर्वमुक्तमिति तत्स्वरूपप्रतिपादनपरोऽयं श्लोक इति मत्वा परस्परविरुद्धार्थकत्वानयं मूलवृकृतः । नतमित्यस्य वैयर्थात् । उतूपप्रया नतकर्मणोऽनुक्तत्वाच्चेत्यादि परास्तम् ॥ ३८ ॥ अथ प्रसङ्गात्पूर्वरन्थोक्लस्पष्टगत्यानयनभिनं स्वोक्तं स्पष्टगत्यानयनप्रकारमुपगीत्या छेयकोक्त्या समर्थयति--कक्षामध्यगेति । कक्षावृत्रामध्ये विद्यमाना या तिर्यगूख छ भूबिन्दुस्पृष्टा प्रतिद्वंसपरिध्येकदेश तयोःसंपाते योगे कक्षाघूत्तमध्यस्थतिर्यग्घ/सक्तप्रतिवृत्तपरिध्येकदेश इत्यर्थः । भट्टस्येति । तस्य ग्रहस्य स्पष्ट गतिर्मध्या । एवकारेणात्र पूर्वग्रन्थोक्तप्रकारेणाऽऽ नीतस्पष्टगतिनिरासः । मध्यगतितुल्या स्पर्धगप्तिरित्यर्थः । मध्यगतिस्तु मन्दस्पष्ट- तिरेवे । कुतस्तत्र मध्यगतितुल्या स्पष्टगतिरित्यत आह--परमिति । तत्र तऽश प्रतिवृशपरिध्येकदेशे ग्रहस्य औषिफलं परमम् । तत्र प्रतिवृत्ते केन्द्रस्थ परमंफलश्रुतौम त्रिनवराशिमितत्वादभुजकोटिज्ययोः परमशीघ्रफलांशकोटिज्याभुजयामितयोः सस्वात्क दिकेन्द्रत्वाच्च 'स्पटकोप्टेरभाधाद्भुञ्ज्यातुल्य एकः कर्णः। अतो थातङजज्यान्त्यफलं ययोर्वा कथं तवृत्तादित्यनेन फलनयम भुजफ्याकर्णगेर्गुणहरयोर्नाशदत्यफल याऽवशिष्ठेति परमं शम्रफलमुत्पन्नमतस्तत्र कर्णस्य फळकोटिज्यारूपत्वेन फलांशाख इन्तरसिद्धिनिनी द्राक्केन्द्रभुक्तिश्रुतिहदित्यदिना. । गयानयने गुणहरयोस्तुल्यत्रेभ