पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चैद्यकाधिकारः। १९५ ०९७-माशाच्छीघ्रकेन्द्रगतिरेवावशिष्टेति तनशीतिञ्चगतेरेव मन्दस्पष्टगतितुल्यस्पष्टगति- वश्च । युक्तं चैतत् । अयतमश्वरतनप्रहरन्सरस्य गतित्वात्फलयोरेन्सरस्य गतिफलवद्ब्रह परमफलं फलान्तराभावाद्भतिफलाभाचोरुपसेनिश्चयात् । मान्दकर्माणि प्रहपरम्फले गति- फलाभावनिश्वथाश्च । फलाभावस्थान एव धनर्णसंधिवाश्च । एतेन मध्यैव गतिः स्पष्ट वृकवययोगो द्युचर इति लडाद्युक्तं निरस्तम् । त्वदुक्तमार्गेण तत्र महर्षेर मशीनफलानुत्पत्तेः । अन्यथा प्रतिद्वचकेवलपन्ते प्रथमे तृतीये गतिफळभावस्य भवानीतस्य पूर्वग्रन्थविरुद्धस्थ संगतत्वापचेः सर्वत्र मध्यमगतित्वापत्तेश्च ॥ ३९ ॥ इदानीं प्रहस्य वक्रत्वं छेद्यके यथा शीतें ईस्पते तदर्थमाह वंशोद्भवाभिः प्रतिमण्डलार्थं कृत्वा शलांकाभिरिदं यथोक्तम् । अच्चाल्य तु खचरं च गवया वकादि सर्वं खलु दर्शयेद्धाश्च ॥४०।। अंश शलाकाभिछे धकं कृत्वा तत्रऽऽद्यतनस्फुटअहस्थानं विइनापित्वा द्विती- मदिन उध्यं ग्रहं बोध्यधशन्मेषादिं च प्रकल्प्यन्यत्कूटहस्थानं चिइन्पम् । पूर्वदिनाधदि पृष्ठगतं वद वक्र गतिया ॥ ४० ॥ भ०डी०- अथ प्रसङ्गादविपीतिशुद्धचित्यत्र प्रहस्य पूर्वगमनास्पाश्चिमगतेरसंभा वितथाशकां ठेगकोन्योघजातिकया निरस्यति-धैशचाभिरिति । वंशोद्भवाभिः शलाकाभिः सरलन्निग्धवंशत्पंभ्रशलाभिः । इदं प्रतिपादितम् । ब्राड्भर्तिमण्डलायं क्षिप्रतिमण्डलादिकम् । आदिपदस्कक्षवृत्तं तिर्यगूर्धर्वाधररेखा सम लकलाविकलाविभागाथङ्कनादिकं यथोक्तमुक्तरीय कृत्वा । प्रत्यहं तुझी प्रर्षे श्रोत्रं मन्दस्पटुमहं च । स्वगत्या प्रत्याख्यातिं कृत्वेत्यर्थः । कावि । आविषान्मार्गगतिं सर्वगतिम् । सर्व शमन्दाराष्टविधगमनमार्वोक्तं गुरुः शिष्याय अर्शयत् । त्वितिपदादवश्यं तत्र वस्तुतवनिश्चयो भवतीति सूचितम् । यथा हि- संशशंकजं रूक्षवृत्तं भित्तौ दत्वा तत्र राशिविभागाइकनेन मन्दस्पष्टग्रहं वा शीध्रार्च च बस्वा प्रतिश्रुतं तुल्यमेवान्यफलज्याने मध्यं कृत्वा राशिभागाङ्किताभित्न बेयम् । क्षत्राप्युक्तरीत्या प्रहमुखं योइन्कयित्वा स्पष्टमहस्थानं कक्षवृत्ते ज्ञेयम् । एवं द्वितीय- दिनेऽपि फ़क्षावृते शीघ्रास्त्रं मन्त्रस्पटुअहं च दत्त्वोच्चन्मुखन्त्यफलज्यायै मध्यं श्रुत्वा प्रतिसृजो भित्र देयम् । तत्र ग्रहोऽयोर्दानेनौक्तरीत्या ॐक्षावृत्ते स्पष्टग्रह स्थानं ज्ञेयम् । तत्पूर्वदिनजस्पष्टस्थानाद्ग्र एव भवति । नीचासन्ने तु पृष्ठत इति । वक्रगतिमानं कक्षवृत्ते न वस्तुतो वक्र गतिः । प्रतिवृते ग्रहस्य सरवास्त्र विपरीतशमनस्यासंभावितवाऽित्यादि स्पष्टाधिकरध्याख्या में बहूक्तमिरयंडं पल्लघेितेन ॥४०॥