पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९३ गोलाध्याये-- इदानीं केन्द्रसंज्ञौ स्फुटकक्षां चाऽऽह बृचस्य मध्यं किल केन्द्रमुकं केन्द्रं अहोर्यान्तरमुच्यतेऽतः। थतोऽन्तरे तावति तुङ्गदेशीच्धंधुत्तस्य सदैवें केन्द्र ॥४१॥ प्रहस्य कक्षा चलनॅनिझी स्फुटा भवेद्दासलेम भव । तद्वीथासखण्डाभरितः कुस्त भ्रश्यते हि प्रचह्नानिलेन ॥४२॥ शोकद्वयमपि स्पष्टम् १४ १ १४२३ इदानीं भुषान्तरकर्मोपचमाह्-- मध्यमाञ्दशशिछू फुकड्यः स्याणे तफले स्वे यतोऽनन्तरम्। तेन भास्वफलोस्थासुजातं क्षयः भूत्रं कुलं युक्तिषुई निरुकं अहे ॥४३॥ अष्टं स्फुटगतौ व्याख्या च = ४३ ॥ स७८७. अथ प्रहस्यान्तरंवश ग्रहफलोत्५यैस्सन्स केन्द्रसंज्ञे कथमुक्तमतं उप- आतिकश$ऽह--चुंसस्येति । किल यतः केद्रसंज्ञभुक्तमतः Iङ्ग्रहेक्ष्वान्तरं केन्द्रसंज्ञे सूर्यादिभि रुच्यते । ननु वृत्रमध्यभागस्य प्रेत्रे कृदन्तस्य केन्द्रवं कुत इत्यत अहं--यत इति । अतः करण ! उंचदशराति अवोचान्तररूपेऽन्तरे कक्षवृत्ते मध्यभृहस्थाने मीचोच्चावृतं । श्रीवरादतिरिहृतनिरासः। तदा नित्यं केन्द्रे भवति । अती. प्रहस्यान्तरं झेद्रसंबन्धात्स्येन्द्रसंज्ञमुक्तमित्यर्थः । ४१ ननु ग्रहस्य प्रतिकृशस्त्वाविहानिटेत भ्र,टी रात्रिदिनयोः सदृ महदन्त- रितत्वापतिः प्रतिवृतप्रदेशको येथूलभूत इहरु; ऑस्त्रदेति सन्दृश् मुपातिकया परिहरति---अहस्यले । ग्रहस्य योजनात्मिका धीरोह के आंध्रइभुuत्रिज्यया भक्त संफुटं योजनात्मिक। ग्रहस्य ‘झ ; | भयलि ! अत्र हेतुमाह--तदिति । भूगर्भात तद्व्यासरखण्डान्तरितः ३८द ऐलितध्यान्नरैभीः अहं भूः प्रवहनि

लंने भ्राम्यते ऽतो युजं २फ़८१५ .अशुभ्र ; सैफुदक्षपार्श्वभागे अहो भूभा लादभितस्तुत्यन्तरेणू भ्रमतीत्यर्थः । । मेहक्षेचनम्नण{(प्रति बुकारेण प्रवहवायुप्तहङ्गम।भवस से ३:दः":युः : इदं भावः । एतेन कक्षभध्याति . फुटाः H{ परिभ्रष्ट भएन । मध्यमकक्ष मध्यमथ गति = छ !श्र} उपरिष्टाद्ध्या विकिभाक्ष्य वधः रथा ॥ इति : लचोक्तं निरस्तम् ? अक्षवृत्रमार्गेण ग्रहभूभागत्र पूर्धगया गमनसं भस्मतिवृत्ते मध्यमभायैव ग्रहगमनमः । एतस्तं भध्यक्षवृक्ष आभास मात्रत्वात् ॥ ४२ ॥