पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ भोलाध्याये — अंटी- वैषज्ञवर्षगणसंततंसेच्योर्वीरनाथगणकमजनिर्मितेऽस्मिन् । यातं शिरोमणिमरीच्यभिधे समाप्तिं ज्योत्पत्तिभङ्गियुगलं स्फुटकर्महेतु ॥ २१ ॥ इति श्रीसकलगणकसार्वभौमरङ्गनाथगणकरमजविश्वरूपापरमामकमुनीश्वरम- शकविरचिते सिद्धान्तशिरोमणिमरीचङ्गुत्तराध्याये छेयकाध्यायः ॥ इति षर्विंशोऽध्यायः ॥ २६ ॥ इदानीं गोलबन्धाधिकारमाह सुसरलवंशशलाकांवलयैः श्लक्ष्णैः सचभागकैः रचयेद्भोजे गोले शिल्पे चानल्पनैपुणों गणकः ॥ १ ॥ स्थष्ठम् ॥ १ ॥ अथ गौर्बन्धमाह कृत्वाऽऽदौ ध्रुवयष्टिमितरुजामृज्वीं सुवृषां ततो यष्टीमध्यगतां विधाय शिथिलां पृथ्वीमपृथ्वीं बहिः। बध्नीयाच्छशिसौम्यशुक्रतपनारेज्यार्किभानां दृढान् मलांस्तत्परितः श्लथौ च नलिकासंस्थौ सदृग्गोलकौ f। २॥ आदौ सारदारुमयीं पटिं कृत्वा तदर्थस्थाने तंत्र प्रोतां पृथ्वीं कम शिथिल ५ विधाय तस्या महिन्द्रादीनां गोचान्यष्टया सह दृढान्मनीषाम् । तेषां महिनंद्रिकासंरथौ स्रदृग्गोयाकिति साधारण्येनोक्तम् ॥ २ ॥ म०डी०- अथोक्तच्छेयकस्य गोलान्तर्गतत्ववगमार्थं गोलस्वरूपप्रतिपादकंपिकः पूई स्वतन्त्रतया प्रतिज्ञातो ग्रहगणितजातवासनानिर्णायक दृष्टान्तरूपगळबन्ध आरएषो इयसंख्ययते । तन्न ग्रहगणितसंस्थामिरूपकदृष्टन्तगोलः कथं सिधो भवतीत्यतो गीया-सुसरलेति । सुसरला अवक्रः । गोळाकरसिद्धयर्थमेव ये दंशास्तेषभूषश्ढेबेन यः शैलां निर्मित अमतिथूलपृष्ठः समास्तासां यानि वलयानि कृतानि , वंशानां चूंशसंभवांसच्छलाकयूशनीत्युक्तम् । एतदुपलक्षणायथाभाग्यं धावदिनिर्मितानि तैरि- यैर्यः । श्लक्ष्णैः स्निग्धैः । अन्यथा तद्वन्धनवशीषु तदंशाणुकाविलमुशला काभेदनसंभावनया दुःखहेतुत्वादुपेक्षणीयत्वापत्तेः । गणको ग्रहगणितवासनानिरूप - गंभुदर्शकः । मौलं भृङ्गिताकाशविभागगोलकल्पितपरिषिरूपानेफवृतनुम्यनीआनत वृत्तानां बंधेरी गोलंकरेण गोलबन्धस्तमित्यर्थः । स्वयेच्छिष्पधधारीं वस प्रप्रकारेण कुर्याप्रित्यर्थः । ननु दृष्टान्तस्वेतद्रोले अङगणितपद्मर्षवरूपागलेऽपि